Book Title: Jainism from the View Point of Vedantic Acaryas
Author(s): Yajneshwar S Shastri
Publisher: B J Institute

Previous | Next

Page 49
________________ 38 Jainism from the view point of Vedantic Acāryas crease in the parts of the soul. (किंचान्यत् । आगच्छताम् अपगच्छताम् चावयवानाम्-आगम-अपायधर्मत्वादेव अनात्मत्वं शरीरादिवत् । ततश्च अवस्थितः किश्चद् अवयव आत्मा इति स्यात् । न च स निरूपयितुं शक्यते अयमसौ इति । किञ्चान्यत् । आगच्छन्तः च एते जीवावयवा: कुत: प्रादुर्भवन्ति, अपगच्छन्तः च कुत्र लीयन्ते इति वक्तव्यम् । न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च निलीयेरन्, अभौतिकत्वात् जीवस्य । नापि कश्चिदन्यः साधारणोऽसाधरणो वा जीवानाम् अवयवाधारो निरूप्यते, प्रमाणाभावात् । किंचान्यत् । अनवधृतस्वरूपश्च एवं सति आत्मा स्यात् । आगच्छतामपगच्छतां चावयवानाम् अनियतपरिमाणत्वात् । अत एवमादिदोषप्रसङ्गात् न पर्यायेणापि अवयव-उपगम-अपगमौ आत्मनः आश्रयितुं शक्येते । B. S.B. IIII.35). Śankara says that the Jainas may say like some Buddhists that, the soul may be considered as permanent inspite of its changes, just as a stream of water is said to be permanent inspite of the changing water. But the difficulty is, if the stream is not real, there will be the theory of non-existence of the soul, which is not acceptable to Jainas. If the stream is real, the soul will be subject to such defects as mutability. Hence, this view is unjustifiable (पुनः पर्यायेण परिमाण - अवस्थानेऽपि स्रोत - संताननित्यतान्यायेन आत्मनो नित्यता स्यात् । यथा रक्तपटानां विज्ञानअनवस्थानेऽपि तत्संताननित्यता तद्वत् विसिचामपि इति आशङ्कय अनेन सूत्रेण उत्तरमुच्यते । संतानस्य तावद् अवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽपि आत्मनः विकारादिदोषप्रसङ्गात् अस्य पक्षस्य अनुपपत्तिः इति । B.S.B., II.II.35). Again, the Jainas believe that the final size of the soul is permanent during its state of release. Now, if this final size is permanent, it cannot have been created, for nothing created is eternal or permanent. If it is not created, it must have existed in the beginning Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84