Book Title: Jainism from the View Point of Vedantic Acaryas
Author(s): Yajneshwar S Shastri
Publisher: B J Institute

Previous | Next

Page 53
________________ 42 Jainism from the view point of Vedāntic Ācāryas accumulated Karma) and moksa (liberation). Moksa is the appearance of one's own natural form, annihilating all kind of passions and Karmas. (जीवाजीवात्मकं जगदेतन्निरीश्वरम् । तच्च षद्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्म-पदगलाकाशाख्यानि । तत्र जीवा बद्धा योगासिद्धा मुक्ताश्चेति त्रिविधाः । धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी । अधर्मश्च स्थितिहेतुभूतो व्यापी। पुद्गलो नाम वर्णगन्धरसस्पर्शवद्रव्यम् । तच्च द्विविधं, परमाणुरूपं तत्संघातरूपं च पवनज्वलनसलिलधरणीतनुभुवनादिकम् । कालस्त्वभूदस्ति-भविष्यतीति व्यवहारहेतुणुरूपो द्रव्यविशेषः । आकाशोऽप्येकोऽनन्तप्रदेशश्च । तेषु चाणुव्यतिरिक्तद्रव्याणि पञ्चास्तिकाय इति च संगृह्यन्ते, जीवास्तिकायो धर्मास्तिकायोऽधर्मास्तिकायः पुद्गलस्तिकाय आकाशास्तिकाय इति । अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्दः । जीवानां मोक्षोपयोगिनमपरमपि संग्रहं । कुर्वन्ति जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षा इति । मोक्षसंग्रहेण मोक्षोपायश्च गृहीतः । (Sribhāsyam, II. II. 31). They uphold the Anekāntavāda. According to them all things have many characteristics. Everything in the universe is existent as well non-existent, eternal as well non-eternal, difference and non-difference. As a substance a thing is existent or real, but from the point of view of modification same thing is non-existent or unreal. In this respect, they apply seven- fold judgement everywhere and to everything, such as (1) May be is, (2) may be is not, (3) may be is and is not, (4) may be, indescribable, (5) may be is and indescribable (6) may be is not and indescribable and (7) may be, is, is not, and indescribable (सर्वं च वस्तुजातं सत्त्वासत्त्वनित्यत्वानित्यत्वाभिन्नत्वाभिन्नत्वादिभिरनैकान्तिकमिच्छन्ति - १. स्यादस्ति २. स्यान्नास्ति ३. स्यादस्ति च नास्ति च ४. स्यादवक्तव्यम् ५. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84