Book Title: Jainism from the View Point of Vedantic Acaryas
Author(s): Yajneshwar S Shastri
Publisher: B J Institute

Previous | Next

Page 82
________________ Bibliography परिमाणनित्यताहेतोः, पूर्वदोषेत्यादि चार्वाकमतीयविकाराङ्गीकारेण जीवानित्यत्वं, किं तज्जीवपरिमाणं फलितमित्याहुः, महत्त्वं परममहत्त्वमित्यर्थः, उभयथापि अवस्थाद्वयेऽपि, तवार्थसिद्धिः जीवनित्यत्वसिद्धिः, एतेषु षट्स्वप्यधिकरणेषु ब्रह्म जगदुपादानं न वेतिसन्देहः, तन्मतमेव सन्देहबीजं, नेति पूर्वः पक्षः, वेदविरुद्धसकलसमयानां व्यासपादैरेव दूषितत्वात् ब्रह्मैवोपादानमितिराद्धान्तः । षष्ठे तु ब्रह्मैव विरुद्धधर्माधारं नेतरदितिनियमो युक्तो न वेति सन्देहे स्याद्वादिभिः सर्वत्रैव तथाङ्गीकारान्नेति पूर्वः पक्षः, स्याद्वादस्यासङ्गतत्वाद्ब्रह्मैव तथेति नियमो युक्त एव श्रुत्या भक्तप्रत्यक्षेण चावगतत्वादितिसिद्धान्तः, एतावदधिकं पूर्वतो ज्ञेयम् ||३६|| 1. 2. 3. 4. 5. 6. 7. 8. 9. Adhyātmopanisatprakarana Pub : Sanghavi N. K., Jamnagar, V.S. 1994 Bibliography Adhyātmasāra - ed. Muni Nemicandra, Nirgrantha Sahitya Prakashan, Delhi, 1976 71 Anekāntajayapatākā - Vols. I-II. Ed. H.R. Kapadia, Oriental Institute, Baroda, 1940, 1947. Aptamimāmsā, Ed. Giridharlal Jain, Siddhanta Prakashini Samstha, Banaras, 1914 Astasahasri, Ed. : Vansidhar; Nirnayasagar Press, Bombay, 1915 ed.) Brahmasūtra Nimbārkabhāsya, Ed. : Pt. Dhundiraja Shastri, Chowkhamba Sanskrit Series, Banaras, V.S. 1989 Brahmasutraśānkarabhāṣya, Ed. Mahadeva Shastri Bakre, Nirnaysagar Press, Bombay, 1909. Brahmasūtraśānkarabhāṣya, English Translation. Swami Vireswarananda, Advaita Ashram, Calcutta, 1996. (7th - Jain Education International Brahmasutra Srībhāsya (Rāmānuja). Eng. Translation Swami Vireswarananda and Swami Adidevananda, Advaita Ashram, Calcutta, 1998. 10. Srimad Brahmasutrānubhāsya of Vallabhācārya - with For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84