Book Title: Jain Siddhant Bhaskar
Author(s): Hiralal Professor and Others
Publisher: Jain Siddhant Bhavan
View full book text
________________
प्रशस्ति-संग्रह
वाग्देवतां ज्ञातृकथोपासकाध्ययनस्तनीम् । अन्तकृद्दशसन्नाभिमनुत्तरदशांगताम् ॥ सुनितम्बां सुजघनां प्रश्नव्याकरणाश्रिताम् । विपाकसूत्रकृवयचरणां चरणाम्बराम् ॥ सम्यक्त्वतिलका पूर्वचतुर्दशविभूषणाम् । तावत्प्रकीर्णकोद्गीर्णचारुपत्राङ्करश्रियम् ॥
मध्य भाग (पूर्व पृष्ठ ३, पंक्ति ७)
स्थाद्वादकल्पतरुमूलविराजमानां रत्नत्रयाम्बुजसरोवरराजहंसीम् ।
अङ्गप्रकीर्णकचतुर्दशपूर्वकायामाम्नायवाङ्मयवधूमहमाह्वयामि ॥ शारदाभिमुखीकरणम्
अविरलशब्दमहौघा प्रक्षालितसकलभूतलकलङ्का । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितम् ॥ ॐ ह्रीं श्रीं मन्त्ररूपे विबुधजननुते देवि देवेन्द्रवन्ये चञ्चञ्चन्द्रावदाते क्षपितकलिमले हारनीहारगौरे । भीमे भीमाट्टहासे भवभयहरणे भैरवि भीरु धीरे ह्रां ह्रीं ह्र कारनादे मम मनसि सदा शारदे तिष्ठ देवि ॥
अन्तिम भाग
परमहंसहिमाचलनिर्गता सकलपातकपंकविवर्जिता । अमितबोधपयःपरिपूरिता दिशतु मेऽभिमतानि सरस्वती ॥ परममुक्तिनिवाससमुज्वलं कमलयाकृतवासमनुत्तमम् । वहति या वदनाम्बुरुहं सदा दिशतु मेऽभिमतानि सरस्वती ॥ सकलवाङ्मयमूर्तिधरा परा सकलसत्त्वहितैकपरायणा | ........ नारदतुम्बुरुसेविता दिशतु मेऽभिमतानि सरस्वती ॥ मलयचन्दनचन्द्ररजःकणा प्रकरशुभ्रदुकूलपदावृता | विशदहंसकहारविभूषिता दिशतु मेऽभिमतानि सरस्वती॥ मलयकीतिकृतामितिसंस्तुति (पठति यो) सततं मतिमानरः । विजयकीर्तिगुरुकृतमादात् स मतिकल्पलताफलमश्नुते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122