Book Title: Jain Siddhant Bhaskar
Author(s): Hiralal Professor and Others
Publisher: Jain Siddhant Bhavan

View full book text
Previous | Next

Page 82
________________ प्रशस्ति-संग्रह द्वादशसहस्रजाप्यैर्दशाङ्गहोमेन सिद्धिमुपयाति । मन्त्री गुरुप्रसादात् ज्ञातव्यस्त्रिभुवने सारः॥ अकारोऽनन्तवीर्यात्मा रेफो विश्वावलोकदक् । हकारः परमो बोधो बिंदुः स्यादुत्तमं सुखम् ॥ नादो विश्वात्मकः प्रोक्तो बिन्दुः स्यादुत्तमं पदम् । कलापीयूषनिःस्यन्दीत्याहुरेवं जिनोत्तमाः॥" इसकी रचना साधारणतया अच्छी है। (२७) ग्रन्थ नं०२४१ वज्रपंजराधना-विधान कर्ता- ४ विषय-आराधना भाषा-संस्कृत चौडाई ६ इञ्च लम्बाई ॥ इञ्च पत्रसंख्या है प्रारम्भिक भाग - चन्द्रपुराम्बुधिवन्द्रं चन्द्रार्क चन्द्रकान्तसंकाशम् | चन्द्रप्रभजिनमंचे कुन्देन्दुस्फारकीर्तिकान्तोशान्तम् ॥ ॐ ह्रीं चन्द्रप्रभ जिनदेवागच्छतीर्थोपनीतैर्घनसारशीतैः पातप्रपाद्यः घुसणायु पेतः । चन्द्रप्रभाभास्करदिव्यदेहं महामि चन्द्रप्रभतीर्थनाथम् ॥ ... ओं ह्रीं चन्द्रप्रभजिनदेवाय जलं निर्वपामोतिस्वाहा ! .. सुगन्धसारैर्धनगन्धसारैः सिताभ्रभारैः सितधामगौरैः । चन्द्रप्रभाभास्करदिव्यदेहं महामि चन्द्रप्रभतीर्थनाथम् ॥ गन्धम् शाल्यक्षतरक्षतमोक्षलक्ष्मीकटाक्षविक्षेपवलक्षकक्षैः ॥ चन्द्रप्रभाभास्करदिव्यदेहं महामि चन्द्रप्रभतीर्थनाथम् ॥ अक्षतान् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122