________________
प्रशस्ति-संग्रह
द्वादशसहस्रजाप्यैर्दशाङ्गहोमेन सिद्धिमुपयाति । मन्त्री गुरुप्रसादात् ज्ञातव्यस्त्रिभुवने सारः॥ अकारोऽनन्तवीर्यात्मा रेफो विश्वावलोकदक् । हकारः परमो बोधो बिंदुः स्यादुत्तमं सुखम् ॥ नादो विश्वात्मकः प्रोक्तो बिन्दुः स्यादुत्तमं पदम् ।
कलापीयूषनिःस्यन्दीत्याहुरेवं जिनोत्तमाः॥" इसकी रचना साधारणतया अच्छी है।
(२७) ग्रन्थ नं०२४१
वज्रपंजराधना-विधान
कर्ता- ४
विषय-आराधना भाषा-संस्कृत चौडाई ६ इञ्च
लम्बाई ॥ इञ्च
पत्रसंख्या है
प्रारम्भिक भाग -
चन्द्रपुराम्बुधिवन्द्रं चन्द्रार्क चन्द्रकान्तसंकाशम् | चन्द्रप्रभजिनमंचे कुन्देन्दुस्फारकीर्तिकान्तोशान्तम् ॥
ॐ ह्रीं चन्द्रप्रभ जिनदेवागच्छतीर्थोपनीतैर्घनसारशीतैः पातप्रपाद्यः घुसणायु पेतः । चन्द्रप्रभाभास्करदिव्यदेहं महामि चन्द्रप्रभतीर्थनाथम् ॥ ...
ओं ह्रीं चन्द्रप्रभजिनदेवाय जलं निर्वपामोतिस्वाहा ! .. सुगन्धसारैर्धनगन्धसारैः सिताभ्रभारैः सितधामगौरैः । चन्द्रप्रभाभास्करदिव्यदेहं महामि चन्द्रप्रभतीर्थनाथम् ॥ गन्धम् शाल्यक्षतरक्षतमोक्षलक्ष्मीकटाक्षविक्षेपवलक्षकक्षैः ॥ चन्द्रप्रभाभास्करदिव्यदेहं महामि चन्द्रप्रभतीर्थनाथम् ॥ अक्षतान्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com