Book Title: Jain_Satyaprakash 1947 05
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ ] NNNNNN NAVA VVVVVM م م ه ه ه م م م શ્રી જૈન સત્ય પ્રકાશ [ १ १२ करिवउ तीरथ तउ मुंकीरथ जिनराजसूरि पासजीकी मूरति मों मन भाइ ४ मुझनै परतो ताहरों रे ८ ,, जिनरंगसूरि महिमा मोटी त्रिभुवन मोहे धर्मवर्द्धन साहिब सुखदाइ हो लाल धनजी प्रणमुं पास संखेसरों नयसोम सरसती भगवती सुरराणी रे ११ लब्धिकल्लोल श्री संखेश्वर पासजी रे क्षमाकल्याण १८६६ फा.सु.१५ तुं ज्ञानी तुझने कहुंजी भुवनकीति वंदउ रे चतुर नर पुण्यसागर जिनरत्नसूरि (१४ वीं) धर्ममंदिर इनके अतिरिक्त नेमविजयरचित स्तम्भन, सेरिसा, शंखेश्वर पार्श्वनाथ स्तवनमें संखेश्वर सम्बन्धी वर्णन है। १४वीं शताब्दिका लिखित एक शंखेश्वरप्रबन्ध नीचे दिया जाता है: "बृहद्गच्छीयाः श्रीदेवेन्द्रसूरयः संखेश्वरे चातुर्मासकं स्थितास्तत्र व्याघ्रपल्लीयो दुर्जनशल्यनामा राणकस्तस्य तृतीयज्वरस्यागच्छतो वर्ष ३ जातान्येकदा झंझुवाटके गतस्य मूलनायकेन स्वप्नं दत्तं पत्तनग्रामे सुरीणां देवतावसरे श्रीपार्थबिंब रत्नमयं तत्प्रभावतत्स्नात्रजलेन रोगोपशान्तिर्भाविनी । तेन गुरुवो याचिताः । श्रावकत्वं विना नाय॑ते । तदपि प्रतिपय तत्स्नात्रेण ज्वरो जगाम । स्या जाता। रागकेन प्रसादं निर्माप्य सा प्रतिमा तत्रास्थापि। तस्कृते १६ वादी श्री देवेन्द्रसूरिभिः प्रतिष्ठा कलश ध्वजारोपादि । राणकः श्रावकोऽभूत् । अंतःपुरेणो. पधानानि व्यूढानि पंचम्यादि च । प्रभपत्तने भीमागे केनाप्युक्तं यदुर्जनशल्यों वणिग्धर्ममाराधयति । तेन क्रुद्धन तुरंगमसहस्र :१२ पदातिसहस्र :२० समुदायमयं कटकं प्रहितं । इतो राणकोऽपि गुरून्मुस्कलापयितुं गतोऽस्माकमयं धर्म इति गुरुभिः साधुद्वयमर्पितं । यनंद स्थापयति तत्रैव स्थेयं नाटतः परत इति । तथाकृते तेन कृतं प्राप्ते अनशनेन स्वर्गतः। संखेश्वरतीर्थ जातमिति । छ । श्रीसंखेश्वरतीर्थप्रबन्ध समाप्तः ॥ छ । वस्तुपालपबन्धमें-सं. १२९८ वर्षे अंकेवालीआग्रामे श्रीवस्तुपालस्य स्वर्गः । मन्त्रिणि दिवंगते....श्रीवद्धमानसूरयो वैराग्यादाबिलबर्द्धमानतपः कर्तुमारेभुः । मृत्वा शंखे. श्वरेऽधिष्ठायकतया जातास्ते । ततस्तेनाधिष्टायकेन मन्त्रिणो गतिर्विलोकिता न चाज्ञाता। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36