Book Title: Jain_Satyaprakash 1946 12
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - क्रमांक ॥१॥ ॥ अहम् ॥ अखिल भारतवर्षीय जैन श्वेताम्बर मूर्तिपूजक मुनिसम्मेलन संस्थापित श्री जैनधर्म सत्यप्रकाशक समितिनुं मासिक मुखपत्र श्री जैन सत्य प्रकाश जेशिंगभाईकी वाडी : घीकांटा रोड : अमदावाद (गुजरात) वर्ष १२ ॥ विस. २००३ : वी२नि. स. २४७३ : . स. ११ अंक ३॥ मासस हि ७ : रविवार : १५भी सेमर ॥ १२५ श्रीदेवविजयगणिविरचितं विसलनगराधीश-श्रीआदिनाथस्तवनम् संग्राहक-पूज्य आचार्य महाराज श्रीविजयपद्मत्रिजी वृषभजिनवंदनं शिवपुरीस्यदनं, भविकजननंदनं वचनजितचन्दनम् । परमतरपावनं सुकृतवरभावनं, परमपदसाधनं कुगतिगतिबाधनम् वृषमजिननायकं सुमतिमतिदायकं, जितकुसुमसायकं कनकसमकायकम् । रुचितरुचिसुन्दरं धीरतामन्दरं, गतिविजितसिन्धुरं विमलगुणबन्धुरम् ॥२॥ कुमतमतगंजनं योगिमनरंजनं, दुरिततरुभंजनं नयनजितखंजनम् । तमतिमिरखंडनं नाभिकुलमंडनं, विगतवृजिनं सदा भजत वृषभं जिनम् ॥३॥ देवमणिदेवगवी देवपादपलता, फलति रुचिरांगणे जलधितनयालता । प्रथमजिनगुणगणा मानवाचालतां, येन विहिता कृता तेन निजसफलता ॥४॥ नाभिधराधववंशविभासन-भासनदिनकरसम ! समतासन ! । शायकतत्पर ! देव ! त्वं जय जय । रुचिरयशोभरभूषितभूतल ! समुदितशारदसितकरशीतल ! शीतलतावरधाम ! त्वं जय जय ! कृतनतिकृतिततिसंघशिवंकर ! भविककदंबकबोधदिवाकर ! | करकमलाजितपद्म ! त्वं जय जय ! ॥७॥ विकसितदमनकचंपककेतक-कुंदमुकुंदसरोरुहपूजित ! । जितभवभयमदवार ! त्वं जय जय ! ॥८॥ मदनमहाभटसंकटवारक 1 विनतजनावलिविघ्ननिवारक !। तारकलागुणधाम ! त्वं जय जय ! ॥५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36