Book Title: Jain Parampara ka Itihas
Author(s): Nathmalmuni
Publisher: Adarsh Sahitya Sangh
View full book text
________________
जैन परम्परा का इतिहास
[ १५७
११ - " मगदद्ध विसयभासाणिबद्ध अद्धमागह, अट्ठारसदेसी भासा णिमय वा
अद्धमागह" ( नि० चू० )
१२- हेम० ८१११३
१३ – सक्कता पागता चेव दुट्टा भणितीओ आहिया । सरमडलम्मि गिज्जते पसत्था इसिभासिता ॥"
( स्था० ७१३६४ )
१४ – गणहरथेरकय वा आएसा मुक्कवागरणतो वा । धुवचल विसेसतो वा अगाणगेसु नाणत्त |
- आव० नि० ४८, वि० भा० ५५०
१५ - दशवे० भूमिका
१६ -- दशवे० भूमिका
१७- पा० स० म उपोद्घात पृ० ३०-३१
१८ परि० पर्व ८।११३,६५५-५८
१६-भग० २०१८
A
२० - चतुष्वैके कसूत्रार्था —ख्याने स्यात् कोपि नक्षम । ततोऽनुयोगाँश्चतुरः पार्थक्येन व्यधात् प्रभु ।
- आव० कथा १७४
२१ - शव० नि० ३ टी०
२२ - प्रथमानुयोगमर्याख्यान चरित पुराणमविपुण्यम् ।
वोविसमाधिनिधान बोवति बोध समीचीनः ॥ ४३ ॥ लोकालोकविभक्तेर्युगपारवृत्तेश्चतुर्गतीनांञ्च ।
आदर्शमिव तथामतिरवैति करणानुयोगञ्च ॥ ४४ ॥ गृहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षाङ्गम् । चरणानुयोगसमय सम्यग्ज्ञान विजानाति ॥ ४५ ॥ जीवाजीवसुतत्त्वे : पुण्यापुण्ये च बन्धमोक्षौ च । द्रव्यानुयोगदीपः श्रुतविद्यालोकमातनुते ॥ ४६ ॥
- रत्न० श्रा० अधिकार १ पृ० ७१ ७२, ७३

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183