Book Title: Jain Parampara ka Itihas
Author(s): Nathmalmuni
Publisher: Adarsh Sahitya Sangh

View full book text
Previous | Next

Page 167
________________ जैन परम्परा का इतिहास [ १५७ ११ - " मगदद्ध विसयभासाणिबद्ध अद्धमागह, अट्ठारसदेसी भासा णिमय वा अद्धमागह" ( नि० चू० ) १२- हेम० ८१११३ १३ – सक्कता पागता चेव दुट्टा भणितीओ आहिया । सरमडलम्मि गिज्जते पसत्था इसिभासिता ॥" ( स्था० ७१३६४ ) १४ – गणहरथेरकय वा आएसा मुक्कवागरणतो वा । धुवचल विसेसतो वा अगाणगेसु नाणत्त | - आव० नि० ४८, वि० भा० ५५० १५ - दशवे० भूमिका १६ -- दशवे० भूमिका १७- पा० स० म उपोद्घात पृ० ३०-३१ १८ परि० पर्व ८।११३,६५५-५८ १६-भग० २०१८ A २० - चतुष्वैके कसूत्रार्था —ख्याने स्यात् कोपि नक्षम । ततोऽनुयोगाँश्चतुरः पार्थक्येन व्यधात् प्रभु । - आव० कथा १७४ २१ - शव० नि० ३ टी० २२ - प्रथमानुयोगमर्याख्यान चरित पुराणमविपुण्यम् । वोविसमाधिनिधान बोवति बोध समीचीनः ॥ ४३ ॥ लोकालोकविभक्तेर्युगपारवृत्तेश्चतुर्गतीनांञ्च । आदर्शमिव तथामतिरवैति करणानुयोगञ्च ॥ ४४ ॥ गृहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षाङ्गम् । चरणानुयोगसमय सम्यग्ज्ञान विजानाति ॥ ४५ ॥ जीवाजीवसुतत्त्वे : पुण्यापुण्ये च बन्धमोक्षौ च । द्रव्यानुयोगदीपः श्रुतविद्यालोकमातनुते ॥ ४६ ॥ - रत्न० श्रा० अधिकार १ पृ० ७१ ७२, ७३

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183