Book Title: Jain Parampara ka Itihas
Author(s): Nathmalmuni
Publisher: Adarsh Sahitya Sangh
View full book text
________________
जैन परम्परा का इतिहास
[१५६ चवदे उपकरण सु अधिक नही राखणा रे, पाना राख्या तो उपगरण अधिका थाय रे। उपगरण अधिका राखे ते साध निश्चय नही रे, एहवी ऊधी परूपी लोकां माय रे ॥
- जि. उप० ३३ ४२-झाणकोठीवगए, सज्झाय सज्माण रयस्स,-भग०, दशव० ४३--जि० उप० ४४ -१० संवर-द्वार ४५- नीम उपगरण साधु रे सूत्र थी कह्या, आर्या रे उपगरण अधिक च्यार । इग्यारे उगरण स्थविर ने कहा, मूत्र मृ जोय कियो छै न्यार रे ॥
जि. उप० २१ ४६-जि० उप० २२ ४७-जि० उप० ३५-३८, दगा० ४, प्रश्न द्वार ७, निशीथ उ०१०, नं० । ४८-जि० उप० ३६.४१ ४६-(क) मति-सम्पदा आचार्य-सम्पदा -दशा० ४ अ०
(ख) कर्म-सत्य, लेखादि मत्य | -प्रश्न० सत्य-संवर द्वार (ग) निशी० गाथा-३
(घ) श्रुतज्ञान का विषय मव द्रव्यो को जानना और देखना--नं. ५०-कालं पुण पडुच्च चरणकरणछा अवोच्छित्ति निमित्त च गेण्हमाणस्स पोत्थए सजमो भवड ।
-दशव० चूर्णि पृ० २१ ५१-श्रुत-पुरुषस्य अगेपु प्रविष्टम्--अग-प्रविष्टम्
-न० वृ० ५२-जम्बू० १० वक्ष १ ५३-त. भा० टी० पृ० २३ ५४--"श्री देवर्द्धिगणिक्षमाश्रमणेन श्रीवीराद् अशोत्यधिकनवशत (६८०) वर्षे
जातेन द्वादशवीयदुर्भिक्षवशाद् बहुतरमाधुव्यापत्तो बहुश्रुतविच्छित्तौ च जताया. भव्यलोकोपकाराय श्रुतव्यक्तये च श्रीसघानहात् मृतावशिष्टतदाकालीनसर्वसाधून् बलम्यामाकार्य तन्मुखाद् विच्छिन्नावशिष्टान् न्यूनाधिकान् त्रुटिताऽश्रुटितान् आगमालापकान् अनुक्रमेण स्वमत्या सकलय्य पुस्तकाल्ढा कृताः। ततो मूलनो गणधरभाषितानामपि

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183