Book Title: Jain Itihasni Zalak
Author(s): Jinvijay, Ratilal D Desai
Publisher: Gurjar Granthratna Karyalay

View full book text
Previous | Next

Page 173
________________ ૧૫૬ જૈન ઇતિહાસની ઝલક एकाहनिष्पन्न महाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥ એમાંથી કેટલાક શ્લેાકેા તેા પ્રાસાદિક કાવ્યાના નમૂનારૂપે કેટલાક ગ્રંથકારોએ ટાંકેલા છે. જહુણ કવિની મુક્તિયુક્તાવલીમાં નીચે મુજબ બે શ્લોકા એ કવિરાજને નામે ચડેલા છે:— नेयं चूतलता विराजति धनुर्लेखा स्थितेयं पुरो नासौ गुञ्जति भृङ्गपद्धतिरियं मौर्वी टणत्कारिणी | नैते नूतनपल्लवाः स्मरभटस्यामी स्फुटं मार्गणाः शोणास्तत्क्षण भिन्नपान्थहृदय प्रस्यन्दिभिः शोणितः || पच्यन्ते स्थलचारिणः क्षितिरजस्यङ्गारभूयङ्गतैः कथ्यन्ते जलजन्तवः प्रतिनदं तापोल्बणैर्वारिभिः T: 1 भृज्यन्ते खचराः खरातपशिखापुत्रे तदेभिर्दिनै स्पाकः क्रियते दिनेशनियमा. ..ध्रुवम् ॥ સહસ્રલિંગ અથવા દુર્લભસરોવરનુ` પ્રશસ્તિકાવ્ય કવિરાજે કરેલું, તેમાંથી બે શ્લોકા મેરુતુંગાચાર્યે પેાતાના પ્રબન્ધચિન્તામણિમાં ઉદ્ધૃત छे: ........ न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदकाच्छोदकमत्र सारं विराजते कीर्तितसिद्धभर्तुः ॥ कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते न हि । एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलम् मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214