________________
૧૫૬
જૈન ઇતિહાસની ઝલક
एकाहनिष्पन्न महाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥
એમાંથી કેટલાક શ્લેાકેા તેા પ્રાસાદિક કાવ્યાના નમૂનારૂપે કેટલાક ગ્રંથકારોએ ટાંકેલા છે. જહુણ કવિની મુક્તિયુક્તાવલીમાં નીચે મુજબ બે શ્લોકા એ કવિરાજને નામે ચડેલા છે:—
नेयं चूतलता विराजति धनुर्लेखा स्थितेयं पुरो नासौ गुञ्जति भृङ्गपद्धतिरियं मौर्वी टणत्कारिणी | नैते नूतनपल्लवाः स्मरभटस्यामी स्फुटं मार्गणाः शोणास्तत्क्षण भिन्नपान्थहृदय प्रस्यन्दिभिः शोणितः || पच्यन्ते स्थलचारिणः क्षितिरजस्यङ्गारभूयङ्गतैः कथ्यन्ते जलजन्तवः प्रतिनदं तापोल्बणैर्वारिभिः T: 1 भृज्यन्ते खचराः खरातपशिखापुत्रे तदेभिर्दिनै
स्पाकः क्रियते दिनेशनियमा.
..ध्रुवम् ॥
સહસ્રલિંગ અથવા દુર્લભસરોવરનુ` પ્રશસ્તિકાવ્ય કવિરાજે કરેલું, તેમાંથી બે શ્લોકા મેરુતુંગાચાર્યે પેાતાના પ્રબન્ધચિન્તામણિમાં ઉદ્ધૃત
छे:
........
न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदकाच्छोदकमत्र सारं विराजते कीर्तितसिद्धभर्तुः ॥ कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते न हि । एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलम् मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥