________________
૨૨૮
जैनहितैषी
[ भाग १४
मल-Text.
यदा भूमितस्य तस्ये तदा फलं स्वदत्तां
परदत्तां वा यो हरेत वसुन्धरां षष्ठिं वर्ष सिद्धम् जयत्यहस्त्रिलोकेशः सर्वभूतहिते रतः ।
सहस्राणि नरके पच्यते तु सः अद्भिर्दत्तं विभिरागाद्यरिहरोनन्तोनन्तज्ञानदृगीश्वरः ..
भुक्तं सद्भिश्च परिपालितं एतानि न निवर्तते स्वस्ति विजेयवैजन्त्या स्वामिमहासेनमातृग- पूर्वराजकृतानि च स्वन्दातुं सुमहच्छक्यं दुःखणानुद्ध्याताभिषिक्तानां मानव्यसगोत्राणां हारिती- मन्यार्थपालनं दानं वा पालनं वेति दानाच्छ्रेयोपुत्राणं अङ्गिरसा प्रतिकृतस्वाध्यायचर्चकानां नुपालनं सद्धर्मसदम्बानां कदम्बानां अनेकजन्मान्तरो- परमधार्मिकेण दामकीर्तिभोजन लिखितेयं पार्जितविपुलपुण्यस्कंधः आहवार्जितपरमरुचिर- पट्टिका इति सिद्धिरस्त ।।दृढसत्वः विशुद्धान्वयप्रकृत्यानेकपुरुषपरंपरागते जगत्प्रदीपभूते महत्यदितोदिते काकुस्थान्वये
(२) श्रीशान्तिवर्मतनयः श्रीमृगेशवरवा आत्मनः सिद्धम् ॥ विजयवैजयन्त्याम् स्वामिमहासेनराज्यस्य तृतीये वर्षे पौषसंवत्सरे कार्तिकमासे बहुले मातृगणानुद्ध्याताभिषिक्तस्य मानव्यसगोत्रस्य हापक्षे दशम्यां तिथौ उत्तराभाद्रपदे नक्षत्रे वृहत्परलरे रितीपुत्रस्य प्रतिकृतचचीपारस्य विबुधप्रतिबिम्बानां (?) त्रिदशर्मुकुटपरिघृष्टचारचरणेभ्यः परमाह- कदम्बानो धर्ममहाराजस्य श्रीविजयशिवमृगेशदेवेभ्यः संमार्जनोपलेपनाभ्यर्चनभग्नसंस्कारमहि- वर्मणः विजयायुरोग्यैश्वर्यप्रवर्द्धनकरः संवत्सरः मार्थ ग्रामापरदिग्विभागसीमाभ्यन्तरे राजमानेन चतुर्थः वर्षापक्षः अष्टमः तिथिः पौर्णमासी अनचत्वारिंशन्निवर्त्तनं कृष्णभूमिक्षेत्रं चत्वारिक्षेत्र. यानुपूर्व्या अनेकजन्मान्तरोपार्जितविपुलपुण्यनिवर्त्तनं च चैत्यालयस्य बहिः' एकं निवर्त्तनं स्कंधः सुविशुद्धपितृमातृवंशः उभयलोकप्रियहिपुष्पार्थ देवकुलस्याङ्गनश्च एकनिवर्त्तनमेव सर्व तकरानेकशास्त्रार्थतत्वविज्ञानविवेच्च (?) ने विपरिहारयुक्तं दत्तवान् महाराजः लोभादधर्माद्वा निविष्टविशालोदारमतिः हस्त्यश्वारोहणप्रहरणायोस्याभिहर्ता स पंचमहापातकसंयुक्तोभवति दिषु व्यायामिकीषु भूमिषु यथावत्कृतश्रमः दक्षो योस्याभिरक्षिता स तत्पुण्यफलभाग्भवति उक्तञ्च दक्षिणः नयविनयकुशलः अनेकाहवार्जितपरमबहुभिर्वसुधाभुक्ता राजभिस्सगरादिभिः यस्य यस्य दृढ़सत्वः उदात्तबुद्धिधैर्यवीर्य्यत्यागसम्पन्न: सुम
हति समरसङ्कटे स्वभुजबलपराक्रमावाप्तविपुलै१ मूलमें ऐसा ही है, यह 'वैजयन्त्या' होना श्वर्यः सम्यक्प्रजापालनपरः स्वर्जनकुमुदवनप्रबोचाहिये।
धनशशाङ्कः देवद्विजगुरुसाधुजनेभ्यः गोभूमिहिर२ इन पत्रों में यह एक खास बात है कि जहाँ ण्यशयनाच्छादनान्नादि अनेक विधदाननित्यः द्वित्वाक्षरोंका इतना अधिक प्रयोग किया गया है विद्धत्सहृत्स्वजनसामान्योपभज्यमानमहाविभवः वहाँ 'सत्व' और 'तत्व' में 'त' अक्षर द्वित्व नहीं आटिकालराजवृत्तानुसारी धर्ममहाराज: * कदकिया गया।
__ म्बानां श्रीविजयशिवमृगेशवा कालवङ्गाग्राम ३ मूलमें ऐसा ही है। ४ व्याकरणको दृष्टिसे यह वाक्य बिलकुल शुद्ध मालूम नहीं होता।
* यह बात एक वार सर्वदाके लिये बतला देनेकी ५ यह पद्य मिस्टर पीटके शिलालेख नं. ५ में है कि इन प्रतिलिपियोंमें विसर्ग उस चिह्नके स्थानमें मनुका ठहराया गया है। आम तौरपर यह व्यासका लिखा गया है जो कंट्यवर्णों (gutturals) से माना जाता है।
पहले विसर्गकी जगह प्रयुक्त हुआ है।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org