Book Title: Jain Dharm Prakash 1913 Pustak 029 Ank 09 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो नो नव्याः प्रदीप्तनवनोदरकटपोऽयं संसारविस्तारो निवासः शारीगदिदुःखानां । न युक्त इह विदुषः प्रमादः । अतिदुसनेयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटवो विपयाः । विप्रयोगान्तानि सत्सङ्गतानि । पालनयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । अत: स्वीकर्तव्यः सिद्धान्तः। सम्पक सवितव्यास्तदनिकाः । जावनीयं मुण्डमा लिकोपमानं । त्यक्तव्या खड्वसदपेक्षा । नवितव्यमाशाप्रधानेन । उपादेयं प्रणिधानं । पोषणीयं सत्साधुसेवया । रक्षणीयं प्रवचनमालिन्यं । एतच विधिप्रवृत्तः संपादयनि । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिझातव्यमात्मस्वरूपं । प्रवृत्तावपेक्षितव्यानि निमित्तानि । यतितव्यमसंपन्नयोगेषु । बदयितव्या विस्रोतसिका । प्रतिविधेयमनागतमस्याः । जवत्येवं. प्रवर्तमानानां सोपक्रमकर्मविनयः । विच्छिद्यते निरुपक्रमकर्मानुबन्धः । तस्मादत्रैव यतध्वं यूयमिति ॥ । उपमितिलवप्रपञ्चा कथा। પુસ્તક ૨૯ મું, માગશર, સં. ૧૯૭૦. શાકે ૧૮૩૫, અંક ૯ મે मन प्रबोधक पद. સંસાર સમજ લે શાણુ. મુસાફરખાનું-એ રગિ, સહેજ શિખામણ મનવા. માની લે મારી. પળવું પર પથે એક દિન. દુનિયા વિસારી. મનવા ટેક, પરણકુટીના જેવી કાચી કાયાની માયા. પવન ઝપાટે પળમાં ઢળી પડનારી. મનવા ૦ ૧ સંભાળી પાળી પછી પણ નહિ રહેનારી, એક દિન જંગલમાં જઈને ડેરે દેનારી. મનવાર ૨ જ તળાઈ ફુલની ચાદર એ વહાલા, भने 'यादी For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36