SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो नो नव्याः प्रदीप्तनवनोदरकटपोऽयं संसारविस्तारो निवासः शारीगदिदुःखानां । न युक्त इह विदुषः प्रमादः । अतिदुसनेयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटवो विपयाः । विप्रयोगान्तानि सत्सङ्गतानि । पालनयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । अत: स्वीकर्तव्यः सिद्धान्तः। सम्पक सवितव्यास्तदनिकाः । जावनीयं मुण्डमा लिकोपमानं । त्यक्तव्या खड्वसदपेक्षा । नवितव्यमाशाप्रधानेन । उपादेयं प्रणिधानं । पोषणीयं सत्साधुसेवया । रक्षणीयं प्रवचनमालिन्यं । एतच विधिप्रवृत्तः संपादयनि । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिझातव्यमात्मस्वरूपं । प्रवृत्तावपेक्षितव्यानि निमित्तानि । यतितव्यमसंपन्नयोगेषु । बदयितव्या विस्रोतसिका । प्रतिविधेयमनागतमस्याः । जवत्येवं. प्रवर्तमानानां सोपक्रमकर्मविनयः । विच्छिद्यते निरुपक्रमकर्मानुबन्धः । तस्मादत्रैव यतध्वं यूयमिति ॥ । उपमितिलवप्रपञ्चा कथा। પુસ્તક ૨૯ મું, માગશર, સં. ૧૯૭૦. શાકે ૧૮૩૫, અંક ૯ મે मन प्रबोधक पद. સંસાર સમજ લે શાણુ. મુસાફરખાનું-એ રગિ, સહેજ શિખામણ મનવા. માની લે મારી. પળવું પર પથે એક દિન. દુનિયા વિસારી. મનવા ટેક, પરણકુટીના જેવી કાચી કાયાની માયા. પવન ઝપાટે પળમાં ઢળી પડનારી. મનવા ૦ ૧ સંભાળી પાળી પછી પણ નહિ રહેનારી, એક દિન જંગલમાં જઈને ડેરે દેનારી. મનવાર ૨ જ તળાઈ ફુલની ચાદર એ વહાલા, भने 'यादी For Private And Personal Use Only
SR No.533341
Book TitleJain Dharm Prakash 1913 Pustak 029 Ank 09
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1913
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy