Book Title: Indian Antiquary Vol 45
Author(s): Richard Carnac Temple, Devadatta Ramkrishna Bhandarkar
Publisher: Swati Publications

Previous | Next

Page 6
________________ THE INDIAN ANTIQUARY (JANUARY, 1916 a few extracts from the works of Madhavacharya and Sayaņa in support of the above statements: श्रीमती जननी यस्य सुकीर्तिर्मायण: पिता। सायणो भोगनाथश्च मनोबुद्धी सहोदरौ॥ यस्य बौधायनं सर्व शाखा यस्य च याजुषी। भारद्वाजकुलं यस्य सर्वज्ञः स हि माधवः ॥ Parasara-Madhaviya. महेंद्रवन्माननीयो मंत्री मायणसायणः। मंडलेषु कृतचारमंडलः सायणो जयति मावणात्मजः । मंत्री मायणसायणस्विजगतीमान्यापदानोदयः । इति श्रीमत्पूर्वपश्चिमदक्षिणोत्तरसमुद्राधिपतिबुक्कराजप्रथमदेशिकमाधवाचार्यानुजन्मनः श्रीभत्संगमराजसकलराज्यधुरंधरस्य सकल विद्यानिधानभूतस्य भोगनाथामजन्मनः श्रीमत्सायणाचार्थस्य कृतावलकारसुधानिधी ___Sayaga's Alaikara-sudhānidhi. भारद्वाजान्वयभुवा तेन सायणमंत्रिणा। व्यरच्यत विशिष्टार्थः सुभाषितसुधानिधिः ॥ राति पूर्वपश्चिमसमद्राधीवरारिरायविभाल श्रीकपराजमहाप्रधानभरद्वाजवंशमौक्तिकमायणरत्नाकरसुधाकर माधवकल्पतरुसहोदर सायणार्यविरचिते सुभाषितसुधानिधौ Sâyana's Subhâshita-sudhanidhi तस्थ (संगमस्य) मंत्रिशिरोरलमास्ति मायणसायणः । तेन मायणपुत्रेण सायणेन मनीषिणा। ग्रंथ कर्मविपाकाख्य: क्रियते करुणावता ।। इति माधवभोगनाथसहोदरस्य मायणनंदनस्य सायणाचार्यस्य कृती प्रायश्चित्तसुधानिधी Sayana's Prayaschitta-sudhanidhi. तस्या (संगमस्या) भूवन्वयगुरुस्तत्त्वसिद्धांतदर्शकः । सर्वज्ञः सायणाचार्यो मायणार्यसनुद्भवः। उपेंद्रस्येव यस्यासीर्दिद्रः सुमनसां प्रियः। महाऋतूनामाहर्ता माधवार्यः सहोदरः॥ . Sâyana's Yajñatantra-sudhanidhi. अस्ति श्रीसंगमक्ष्माप: पृथ्वीतलपुरंदरः।' तस्य मंत्रिशिरीरवमस्ति मायणसायणः ॥ तेन मायणपुत्रेण सायणेन मनीषिणा। आख्यया माधवीयेयं धातुवृत्तिविरच्यते ॥ Sayana's Madhaviya-Dhatuvritti. A mutilated inscription of the Arulala-perumal temple at Conjeeveram, which consists of a Sanskrit verse addressed to Sâyana, also corroborates the details given above about Madhavacharya's gotra, sitra, parents and brothers; only it has the name Mayana where we should expect Madhava and mentions Srikanthanatha as the guru of Sâyana. Madhavacharya appears to have had a sister named Singale, whose son Lakshmana or Lakshmidhara was a minister of the Vijayanagar king Dêva-Râya 1.3 In the introduction to his commentary on the Parasara-smriti and in a few other works, Madhavacharya names three of his gurus, Vidyatirtha, Bharatitirtha and Srikantha, in a verse which runs thus: सोहं प्राप्य विवेकवीर्थपदवीमानायतीय परं मज्जन् सज्जनतीर्थसंगिनि पुनः सहक्तितीर्थे परं । लब्धामाकलबन् ममावलहरीं श्रीमारतीतीर्थतो विचातीर्थमुपाया हरि भजेश्रीकंडमध्याहतं ।। * Epigraphia Indica, III, 118. SAnnual Report of the Archaeological Survey of India for 1907-8, page 245.

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 380