Book Title: Indian Antiquary Vol 26
Author(s): Richard Carnac Temple
Publisher: Swati Publications
View full book text
________________
176
THE INDIAN ANTIQUARY.
[JULY, 1897.
Not solely self-absorbed know Him to be,
Nor yet as wholly lost in trackless space; As mind made manifest, as giving face To truth, ay, this and more: we cannot see The half, much less the whole of Him who lies Unseen, unsearchable ; His qualities No man can name. Within the soul, know this, An undivided Blessing and pure Bliss ! This matchless spirit present ev'rywhere The symbols A, U, M, can best declare. Of waking, watching find in A the sign, The first phase this of Being all-divine: O take this step and all desires are thine! And meditation doth the U proclaim,
An ordered world, an architectural mind. Whoso has ta'en the second step will find His home rejoicing in the sacred Name! In M behold the silent Soul in sleep: Who grasp this truth, of world-thought measure keep. The fourth is Reconciliation sure, The last, the best, the measureless, the pnre, Awake, aware, asleep-life's thrill and ffush, The Soul supreme, the silence and the hush!
ओम् ।
माण्डूक्योपनिपद् । ओम् । इति । एतत् । अक्षरम् । इदम । सर्वम् । तस्य । उपव्याख्यानम्। भूतम् । भवत् । भविष्यत् । इति । सर्वम् । ओङ्कारः । एव | यत् । च । अन्यत् | त्रिकालातीतन् । तत् । अपि । ओडारः। एव ॥१॥
सर्वम् । हि । एतत् । ब्रह्म । अयम् । आस्मा । ब्रह्म | सः । अयम् | यात्मा। चतुष्पात् ॥२॥ जागरितस्थानः । बहिःप्रज्ञः । सप्ताङ्गः। एकोनविंशतिमुखः स्थूलभुक् । वैश्वानरः। प्रथमः पादः॥३॥ स्वमस्थानः । अन्तःप्रज्ञः । सप्ताङ्गः। एकोनविंशतिमुखः । प्रविविक्तभुक् । तेजसः। द्वितीयः । पादः॥४॥
यत्र । सप्तः। न । कम्तन | कामम् । कामयते ।न । कञ्चन| स्वाम् । पश्यति । तत् | सुषुप्तम् । सुघुसस्थानः । एकीभूतः । प्रज्ञानघनः । एव । आनन्दमयः। हि । आनन्दभुक् | चेतोमुखः । प्राज्ञः। तृतीयः । पादः ॥५॥
एषः। सर्वेश्वरः । एषः। सर्वज्ञः । एषः । अन्तर्यामी । एषः। योनिः । सर्वस्य । प्रभवाप्ययो। हि । भूनानाम् ॥६॥
न | अन्तःप्रज्ञम् ।न। बहिःप्रज्ञम् । न । उभयतःप्रज्ञम् । न । प्रज्ञानघनम् । न । प्रज्ञम् । न । अप्रज्ञम् । अदृष्टम् । अव्यवहार्यम् । अग्राह्यर । अलक्षणम । अचिन्त्यम् । अव्यपदेश्यम् | एकात्मप्रत्ययसारम् । प्रपञ्चोपशमम् ।। शान्तम् I शिवम् । अवतम् । चतुम् । मन्यन्ते । सः। आत्मा । सः। विज्ञेयः ॥७॥
सः। अयम् । आत्मा। अध्यक्षरम् | ओम्कारः। अधिमात्रम् । पादाः। मात्राः। मात्राः।। पादाः। अकारः। उकारः। मकारः। इति ॥ ८॥
जागरितस्थानः । वैश्वानरः । अकारः। प्रथमा । मात्रा । आप्तेः । आदिमस्वात् । वा। आमोति । ह । वै । सर्वान् । कामान् । अादिः । च । भवति । यः। एवम् । वेव ॥॥
स्वभावस्थानः । तेजसः । उकारः। द्वितीया । मात्रा | उत्कर्षात् । उभयत्वात् । था। उस्कर्षति ।ह ।। ज्ञानसन्ततिम् । समानः। च। भवति |न । अस्य । अत्रह्मवित् । कुले । भवति । यः। एवम् । वेद ॥१०॥
सुषुप्तस्थान: । प्राज्ञः । मकारः। वतीया । मावा । मितेः । अपीतः । वा। मिनोति ।।। एवम । सर्वम् । अपीतिः । च। भवति । यः। एवम् । वेद ।। ११ ।।
अमात्रः । चतुर्थः | अव्यवहार्यः । प्रपञ्चोपशमः शिवः। अद्वैतः । एवम् । ओडारः । आत्मा । एव । संविशति । स्यात्मना । आस्मानम् । यः। एवम् । वेद । यः। एवम् । वेद ॥ १२॥
(To be continued.)

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360