Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्व प्रदीपस्य विषयानुक्रमः । विषय: पृष्ठम् २ मध्यस्थभेदनिरूपणम् । ६ निश्चय व्यवहारनयाभ्यां उत्सूत्रम् । ७ मिथ्यात्वनिरूपणम् । १४ निह नवसङख्याविचारः । १८ मुख्य- गौण मिथ्यात्वनिरूपणम् । २१ दिगम्बराणां कृत्रिममाद्यत्वम् । २२ श्वेताम्बराणामकृत्रिमाद्यत्वे प्रमाणम् । २३ दिगम्बर मुनीनामाहारशुद्धेरभावः । २४ सवस्त्रधर्मस्थापना | २८ प्रतिमाया अञ्चलकरणहेतुः । २९ नग्नत्वनिरासः । ३१ जिनकल्पिकाचारः । ३४ स्त्रीनिर्वाणस्थापना | पृष्ठम् ६५ चतुर्दश्याः प्रामाण्यम् । ६८ चतुर्दश्या अस्वीकारे सिद्धान्ते वेधचतुष्कोत्पत्तिः । ८ कुगुनिरूपणम् । १० पूर्णीमीय कौष्ट्रिकादि - बहिःस्थकुगुरू - ७५ सूत्रचूर्यादीनां गौणागमत्वम् । त्पत्तिकाल: । ३७ केवलिभुक्तिस्थापना । ४१ अणहिल्लपुरे जयसिंहनृपसभायां विषयः ६३ तीर्थप्रामाण्यादि । ८१ साधुप्रतिष्ठास्थापना । ८२ कियतां पूर्णिमामतोत्सूत्राणां निराकरणं । औष्ट्रिकमतनिरासः । ८४ नारीजिनपूजानिषेधादिनिरासः । पूर्णिमामतनिरासः । ९१ दिनान्तयाधिकतृतीयादिसामायिकग्रहणनिषेधनिरासः । ९६ सामायिके श्रावकस्य मुखवस्त्रिका - रजोहरणस्थापना | १०० श्री वर्धमानसूरिकृतं मुखपोतिका स्थापनाकुलकम् । १०२ श्रावकप्रतिक्रमणस्थापना । १०९ त्रिस्तुतिकमतनिराकरणम् । दिगम्बरकुमुदचन्द्रेण सह वादे आचार्य - १०९ आचरणाया आगमत्वसिद्धिः । श्रीदेवसूरीणां विजयः । ११२ सामाचारीस्थापना | ४४ श्वेताम्बराचार्याऽऽर्द्रगुप्तसूरिशिष्यस्य ११७ सिद्धपूजास्थापना | यापनीयभवनम् । १२१ चतुर्थ कायोत्सर्गस्य ४५ हेतुवादस्थापना | पुरातनत्वम् । ५० चैत्यपाक्षिकमतम् । ५३ चैत्यवास - वसतिपालकसंवत्सरः । १२८ सम्यग्दृष्टिदेवतापूजा । १२९ केवलवेषस्या पूज्यत्वम् । १३१ लोकव्यवहारः । ५५ पूर्णिमीयकमतनिरसनम् । ५९ पूर्णिमीयकानां गूर्जरदेशान्निष्कासनम् १३२ चारित्रस्थापना । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 170