Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ॐ नमो जिनाय । - आगमोद्धारक-आचार्य श्री आनन्दसागरसूरीश्वरेभ्यो नमः । चिरन्तनाचार्यविरचितः स्वोपज्ञविवरणमण्डितः उत्सूत्रकन्दकुद्दालापरपर्यायः। गुरुतत्यप्रदीपः। तीर्थनाथं नमस्कृत्य, स्तुत्वा च श्रुतदेवताम् । गुरुतत्त्वप्रदीपं तं, स्वोपज्ञं विवृणोम्यहम् ॥१॥ ग्रन्थप्रारम्भे विघ्नप्रशान्तये इष्टदेवतानमस्कारो विधीयते इति पारम्पर्याराधनाय इष्टदेवतानमस्कारपूर्व प्रस्थाभिधानं स्वप्रतिज्ञां च दर्शयन्नाह - प्रणम्य श्रीमहावीर-मुत्सूत्रतिमिरच्छिदे । गुरुतत्त्वप्रदीपोऽयं, माध्यस्थ्यात् क्रियते मया ॥१॥ व्याख्या-स्पष्टः । नवरं-माध्यस्थ्यादिति ग्रस्थकृतः प्रतिज्ञायदेतद् गुरुतत्त्वप्रदीपामिधानं शास्त्रं, तद् रागद्वेषविरहितेन चेतसा मया विधीयमानमस्ति ।।१।। अत्रोत्सूत्रप्रवृत्तस्सत्सूत्रानाभोगतः क्वचित् । पुनस्सूत्रे निमन्त्र्योऽहं, मातः ! शासनदेवते ! ॥२॥ व्याख्या - स्पष्ट: । नवरं - निमन्त्र्यः - आकारणीयः । भगवद्गम्भीरागमविषयविभागापरिज्ञानसमुत्थोत्सूत्रप्ररूपणभीरुतयेदं शासनदेवतासाहाय्यमभ्यर्थितम् ।। ___ अथ 'गुरुतत्त्वप्रदीपोऽयं माध्यस्थ्याम्मया क्रियते' इत्युक्तं, ततो मध्यस्थस्य भावो माध्यस्थ्यमिति व्युत्पत्तेमध्यस्थस्यव स्वरूपमाह For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 170