Book Title: Gujratna Aetihasik Lekho Part 1
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ३ जानां ताम्रपत्रो
२२१
अक्षरान्तरमाथी अमुक भाग
... परममाहेश्वरः श्रीशीलादित्य कुशली ४६ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय
कुशहृदविनिर्गत तचातुम्वेयं सामान्यभारद्वाजसगोत्रछान्दोगसब्रह्मचारिब्रामण
दत्तुलिकपुत्रब्राह्म४७ णसोमो तथा गिरिनगरविनिर्गतसिंघपुरवास्तव्य तचातुविद्यसामान्यवत्ससगोत्र ____ वाजसनेयिसब्रह्मचारिब्राह्मणभट्टिहरिपुत्रब्राह्मण पिट्टलेश्वर तथा तत्पुत्रनगो इत्येतेभ्यः ४८ त्रिभ्यः ब्राह्मणेभ्यः सुराष्ट्रषु हस्तवपाहारे डच्चाणकग्राम त्रिखंडावस्थितं पंचा
शद्भपादावतपरिमाणक्षेत्रं खंडकुदुवागुग्गकप्रकृष्टं यत्र प्रथमखर्ड अपरसीम्नि
विशति - ४९ दावतपरिमाणं यस्याघाटनानि पूर्वतः कुदुर्वासमुद्रप्रकृष्टं क्षेत्रं दक्षिणतः डमर
प्रकृष्टं क्षेत्र अपरतः महेश्वरप्रकृष्टं क्षेत्रं उत्तरतः सिरीषवापी प्रश्वीह । तथा ५० ... ... ... म्येव द्वितीयखंड विशंतिभपादावतपरिमाणं यस्य पूर्वतः
नदी दक्षिणतः सैव नदी अपरतः भटिकारामसीमा उत्तरतः नदी तथा
तृतीयखंडं उत्तरसीम्नि ५१ दशभूपादावतपरिमाणं यस्य पूर्वतः आदित्यदत्तप्रकृष्टक्षेत्रं दक्षिणतः संगम
दिन्नप्रकृष्टक्षेत्रं अपरतः दासकप्रकृष्टं क्षेत्रं उत्तरतः दासक५२ प्रकृष्टक्षेत्रं । तथा अपरसीम्नि कुदु गुग्गकमहेश्वररोत्घसिंहो ब्राकृष्ट सिरीष___ वापीति संज्ञिता पंचाविंशतिभूपादावलयरिसरा वापी यस्याः पूर्वतः १३ समुद्रप्रकृष्टक्षेत्रं दक्षिणतः गुग्गकप्रकृष्टं क्षेत्रं अपरतः महेश्वरप्रकृष्टक्षेत्रं । उत्तरतः ___ संगमदिन्नप्रकृष्टक्षेत्र तथा मपुमचाके वातनुमकामे ५४ अपरसीन्नि कुदु मातृदासप्रकृष्टवडसंज्ञितं पंचाशद्भपादाबतपरिमाणं क्षेत्रं
खंडं यस्य पूर्वतः ब्राह्मणदत्तुलिकसत्कक्षेत्रं दक्षिणतः . ५५ तटाकं अपरतः दत्तुलिकसत्कब्रह्मदेयः क्षेत्रं उत्तरतः राजवट एवमिदमाघाटन
विशुद्धं वापीसमन्वितं क्षेत्रखंड ... ... ... सोपरिकर सभूत५६ वातपत्यायं सधान्यहिरण्यादेयं सदशापराधः सोत्पद्यमानविष्टकं सर्वराजकीया___ नामहस्तप्रक्षेपणीय पूर्वदत्तदेवब्रह्मदेयरहितं भूमि१७ च्छिद्रन्यायेनाचन्द्राार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयभोग्यमुदका____ तिमर्गेण ब्रह्मदायो निसृष्टः यतोम... ... ...
६७ ... ... ... ... ... ... दूतकोत्र राजपुत्रध्रुवसेनः ६८ मिदं महासन्धिविनहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि
लेनेति । सं ३०० ४०६ पौष सु ७ स्वहतो मम || १ भण पतरामायी २५ तृर्विद्य. पडेली ४४ पल भाट गुमे .मे.वा. ११ ३.५ उपाय। प्राभे ४ वांया खंद, ५ पायो भुपादा.- वन्य परिमाणे.-७ या क्षेपणीयं
"Aho Shrut Gyanam"

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406