Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पावर
गौतम- तच जो साधो गृहारोमानि ! तानि दृष्ट्वा क्षुधा तग पीडितोऽपि साधुरग्राह्याशि ज्ञात्वा न
गृहीतवान, एवं साध्वाचाररकणार्थमेका परीक्षा जाता. अश्र वितीयां परीक्षां कुरुतः, एक॥॥स्मिन् ग्राममार्गे तान्यां कंटकाः कर्कराश्च विकुर्विताः, हितीयमार्गे च मंडुक्यो विकुर्विताः,
स साधुर्महानुनावो जीवदयापालनार्थ तं मंडुकीसत्कं मार्ग त्यक्त्वा सकंटकमार्गे याति, तैः कंटकैश्च तस्य महोपसगों जातः, पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान्न परिब्रटः।
अथ तौ तस्य तृतीयां परीक्षां कुरुतः, तान्यां दिव्यमायया मनोहररूपलावण्योपेताः स्त्रियो विकर्षिताः, ताः स्त्रियस्तस्य साधोरणे नानाप्रकाराणि नृत्यादीनि हावन्नावान् नोगमाश्रनादीनि च कुर्वति, तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितं. पुनस्ताभ्यां नैमिनिकरूपं विधाय तस्मै साधचे प्रोक्तं, जो साधो पावां ज्ञानिनौ नैमित्तिको स्वः, अधुनापि तवायुबहु वर्तते, अतो यौवनवयसि किमर्थ तपः करोषि? नानाशृंगाररसादियुतान नोगान भुक्ष्व ? अधुनैवैवंविधं कांचनसदृशं शरीरं तपसा स्वया कथं शोष्यते ! एतन्न युक्तं, वृक्षवे
॥
For Private And Personal

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 143