________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
38
कलासवर्णव्यवहारः. गुणसङ्कलितव्युत्कलितोदाहरणम् । द्वित्रिभागरहिताष्टमुखं द्वित्र्यंशको गुणचयोऽष्ट पदं भोः । मित्र रत्नगतिपञ्चपदानीष्टानि शेषमुखवित्तपदं किम् ॥ ५३ ॥
इति भिन्नव्युत्कलितं समाप्तम् ।।'
कलासवर्णषड्जातिः ।।
इतः परं कलासवणे षड़जातिमुदाहरिष्यामः ---
भागप्रभागावथ भागभागो भागानुबन्धः परिकीर्तितोऽतः । भागापवाहस्सह भागमात्रा षड़जातयोऽमुत्र कलासवणे ॥ ५४ ॥
भागजातिः । तत्र भागजातौ करणसूत्रं यथा--- सदृशहतच्छेदहती मिथोंऽशहारौ समच्छिदावंशौ । लुप्तैकहरौ योज्यौ त्याज्यौ वा भागजातिविधौ ।। ५५ ॥ 'प्रकारान्तरेण समानच्छेदमुद्रावयितुमुत्तरसूत्रम्
छेदापवर्तकानां लब्धानां चाहती निरुद्धः स्यात् । हरहृतनिरुद्वगुणिते हारांशगुणे समो हारः ।। ५६ ॥ 1 K and M add after this इति सारसङ्ग्रहे महावीराचार्यस्य कृतौ द्वितीयच्या .
हारस्सामप्तः . This, however, seems to be a mistake.
* This and the stanza following are not found in M.
For Private and Personal Use Only