SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 कलासवर्णव्यवहारः. गुणसङ्कलितव्युत्कलितोदाहरणम् । द्वित्रिभागरहिताष्टमुखं द्वित्र्यंशको गुणचयोऽष्ट पदं भोः । मित्र रत्नगतिपञ्चपदानीष्टानि शेषमुखवित्तपदं किम् ॥ ५३ ॥ इति भिन्नव्युत्कलितं समाप्तम् ।।' कलासवर्णषड्जातिः ।। इतः परं कलासवणे षड़जातिमुदाहरिष्यामः --- भागप्रभागावथ भागभागो भागानुबन्धः परिकीर्तितोऽतः । भागापवाहस्सह भागमात्रा षड़जातयोऽमुत्र कलासवणे ॥ ५४ ॥ भागजातिः । तत्र भागजातौ करणसूत्रं यथा--- सदृशहतच्छेदहती मिथोंऽशहारौ समच्छिदावंशौ । लुप्तैकहरौ योज्यौ त्याज्यौ वा भागजातिविधौ ।। ५५ ॥ 'प्रकारान्तरेण समानच्छेदमुद्रावयितुमुत्तरसूत्रम् छेदापवर्तकानां लब्धानां चाहती निरुद्धः स्यात् । हरहृतनिरुद्वगुणिते हारांशगुणे समो हारः ।। ५६ ॥ 1 K and M add after this इति सारसङ्ग्रहे महावीराचार्यस्य कृतौ द्वितीयच्या . हारस्सामप्तः . This, however, seems to be a mistake. * This and the stanza following are not found in M. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy