________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्घहः
अत्रोद्देशकः । जम्बूजम्बीरनारङ्गचोचमोचाम्रदाडिमम् । अझैषीद्दळषड्भागद्वादशांशकविंशकैः ॥ ५७ ।। हेम्नस्त्रिंशचतुर्विशेनाष्टमेन यथाक्रमम् । श्रावको जिनपूजायै तद्योगे किं फलं वद ॥ ५८ ।। अष्टपञ्चदशं विशं सप्तषट्त्रिंशदंशकम् । एकादशत्रिषष्टयंशमेकविंशं च सङ्क्षिप ॥ ५९ ॥ 'एकठिकत्रिकायेकोत्तरनवदशकषोडशान्त्यहराः । निजनिजमुरवप्रमांशास्वपराभ्यस्ताश्च किं फलं तेषाम् ।। ६० ॥ एकदिकत्रिकाद्याश्चतुराद्याश्चैकरद्धिका हाराः । निजनिजमुखप्रमांशाः स्वासन्नपराहताः क्रमशः ॥ ६१ ॥ विंशत्यन्ताः षड्गुणसप्तान्ताः पञ्चवर्गपश्चिमकाः । षत्रिंशत्पाश्चात्याः सझेपे किं फलं तेषाम् ॥ ६२ ।। 'चन्दनघनसारागरुकुङ्कममकेष्ट जिनमहाय नरः। चरणदळविंशपक्षमभागैः कनकस्य किं शेषम् ॥ ६३ ॥ पादं पञ्चांशमधैं त्रिगुणितदशमं सप्तविंशांशकञ्च स्वर्णद्वन्द्वं प्रदाय स्मित सितकमलं स्त्यानदध्याज्यदुग्धम् । ।
J Stanzas Nos. 57 and 58 are omitted in P. 2 This stanza is found in K and B. 3 Stanzas Nos. 63 and 64 are found in K and B.
4M मुरु.
For Private and Personal Use Only