SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलासवर्णव्यवहारः. श्रीरवण्डं त्वं गृहीत्वानय जिनसदनप्रार्चनायाब्रवीन्मामित्यद्य श्रावकार्यों भण गणक कियच्छेषमंशान्विशोध्य ॥ ६४ ॥ 'अष्टपञ्चमुरवौ हारावुभयेऽप्येकद्धिकाः । 'त्रिंशदन्ताः पराभ्यस्ताश्चतुर्गुणितपश्चिमाः ॥ ६५ ॥ 'स्वस्ववक्रप्रमाणांशा रूपात्संशोध्य तद्वयम् । शेषं सरवे समाचक्ष्व प्रोत्तीर्णगणितार्णव ।। ६६ ॥ एकोनविंशतिरथ क्रमात त्रयोविंशतिर्टिषष्टिश्च । रूपविहीना त्रिंशत्ततस्त्रयोविंशतिशतं स्यात् ॥ ६७ ॥ पञ्चत्रिंशत्तस्मादष्टाशीतिकशतं विनिर्दिष्टम् । सप्तत्रिंशदमुष्मादष्टानवतित्रिकोनपञ्चाशत् ।। ६८ ॥ चत्वारिंशच्छतिका सैका च पुनश्शतं सषोडशकम् । एकत्रिशदतस्स्याद्वानवतिः सप्तपञ्चाशत् ।। ६९ ।। ज्यधिका सप्ततिरस्मात्सपञ्चपञ्चाशदपि च सा द्विगुणा । सप्तकतिः सचतुषा सप्ततिरेकोनविंशतिद्विशतम् ॥ ७० ॥ हारा निरूपिता अंशा एकाद्यकोत्तरा अमून् । प्रक्षिप्य फलमाचक्ष्व भागनात्यब्धिपारग ॥ ७१ ॥ अत्रांशोत्पत्तौ सूत्रम् --- एकं परिकल्प्यांशं तैरिष्टैस्समहरांशकान् हन्यात् । यद्गुणितांशसमासः फलसदृशोऽशारत एवेष्टाः ॥ ७२ ॥ 1 This stanza is omitted in M. 3 This stanza is not found in M. 5 B प्रोत्तीर्णगणितार्णव. * B विंशत्य. 4K and B भागजात्यब्धिपारग. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy