________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्घहः एकांशद्वानां राशीनां युतावंशाहारस्याधिक्ये सत्यंशोत्पादक सूत्रम्--
समहारकांशकयुतिहृतयुत्यंशोऽश एकटद्धीनाम् । शेषमितरांशयुतिहतमन्यांशोऽस्त्येवमा चरमात् ।। ७३ ।।
अत्रोद्देशकः । नवकदशैकादशहतराशीनां नवतिनवशतीभक्ता ।
न्यूनाशीत्यष्टशती संयोगः केऽशकाः कथय ।। ७४ ।। 'छेदोत्पत्तौ सूत्रम्--
रूपांशकराशीनां रूपाद्यास्त्रिगुणिता हराः क्रमशः । द्विद्विव्यंशाभ्यस्तावादिमचरमौ फले रूपे ॥ ७५ ॥
अत्रोद्देशकः । पञ्चानां राशीनां रूपांशानां युतिर्भवेद्रूपम् । षण्णां सप्तानां वा के हाराः कथय गणितज्ञ ॥ ७६ ॥ विषमस्थानानां छेदोत्पत्ता सूत्रम्-- एकांशकराशीनां व्याद्या रूपोत्तरा भवन्ति हराः । स्वासन्नपराभ्यस्तास्सर्वे दलिताः फले रूपे ॥ ७७ ॥ एकाशानामनेकांशानां चैकांशे फले छेदोत्पत्तौ सूत्रमलब्धहरः प्रथमस्यच्छेदः सस्वांशकोऽयमपरस्य । प्राक् स्वपरेण हतोऽन्त्यः स्वांशेनैकांशके योगे ॥ ७८ ॥
___ अत्रोद्देशकः । सप्तकनवकत्रितयत्रयोदशांशप्रयुक्तराशीनाम् । रूपं पादः षष्ठः संयोगाः के हराः कथय ॥ ७९ ॥
1 B सदृशवृद्ध्यंशराशीनां अंशोत्पादकसूत्रम् ।
For Private and Personal Use Only