SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलासवर्णव्यवहारः. एकांशकानामेकांशेऽनेकांशे च फले छेदोत्पत्तौ सूत्रम् सेष्टो हारो भक्तः स्वांशेन निरग्रमादिमांशहरः । तद्युतिहाराप्तेष्टः शेषोऽस्मादित्थमितरेषाम् ।। ८० ॥ अत्रोद्देशकः । त्रयाणां रूपकांशानां राशीनां के हरा वद । फलं चतुर्थभागस्स्याच्चतुर्णां च त्रिसप्तमम् ॥ ८१ ॥ ऐकांशानामनेकांशानां चानेकांशे फले छेदोत्पत्ता सूत्रम्इष्टहता दृष्टांशाः फलांशसहशो यथा हि तद्योगः । निजगुणहृतफलहारस्तहारो भवति निर्दिष्टः ।। ८२ ॥ अत्रोद्देशकः । 'एककांशेन राशीनां त्रयाणां के हरा वद । द्वादशाप्ता त्रयोविंशत्यशंका च युतिर्भवेत् ।। ८३ ।। . त्रिसप्तकनवांशानां त्रयाणां के हरा वद ।। यूनपञ्चाशदाप्ता त्रिसप्तत्यंशा युतिर्भवेत् ।। ८४ ।। एकांशकयो राश्योरेकांशे फले छेदोत्पत्तौ सूत्रम्वाञ्छाहतयुतिहारश्छेदः स व्येकवाञ्छयाप्तोऽन्यः । फलहारहारलब्धे स्वयोगगुणिते हरौ वा स्तः ॥ ८५ !! अत्रोद्देशकः । राश्योरेकांशयोश्छेदी कौ भवेतां तयोर्युतिः । षडशो दशभागो वा ब्रूहि त्वं गणितार्थवित् ॥ १६ ॥ 1Stanzas 83 and 84 are omitted in B. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy