Book Title: Dvadashkulakam Author(s): Jinvallabhsuri, Jinpalgani Publisher: Jindattsuri Gyanbhandar View full book textPage 5
________________ स्वपके निवेशिवः, एकान्ते पुनः प्रसत्रचन्द्राचार्यो भणितः 'मदीयपदे भव्यलने जिनवभगणिः स्थापनीय' इखि । ततो देवलोकं गताः श्रीमदभयदेवसूरयः । ततो जिनवल्लभागमिगुर्जरस्मे फाटादिषु विहृतवान् । ते च सर्वेऽपि देशाः प्रायञ्चैत्यनिवास्याचार्यैर्याप्ता, सर्वोऽपि लोकस्तद्वासिक पव तेन सद्ध्यानसवनुष्ठानसद्विवासमुपदेशाविना भाविज्ञानप्रभावाविना च प्रतिबोध्य वसविवासमवानुरागीकृतः । चित्रकुततुर्मासिकजिलाक्काः ! अय आश्विनमासस्य कृष्णत्रयोदश्यां श्रीमहावीर देवगर्भापहारकल्याणकं समागतम् पंचाहत्तरे दुत्मा साक्षणा परिनिब्बुडे" इति प्रकटाशरैरेव सिद्धान्ते प्रतिपादनात् । ततोऽत्र दिने देववन्दना कार्या, सा च विधिले कर्तव्य सतु मंत्र नास्ति, योग वैससिनेमे गत्वा यदि देवा बन्धन्ते वदा शोभनं भवति” । श्रावकेरुतम् -'भगवन् ! यद् युष्माकं संपर्क खत् क्रियते' । ततो गुरुसहिताः सर्वे श्रावका गृहीतनिर्मलपूजोपकरणा देवगृहे गन्तुं प्रवृत्ताः प्राप्ताय तत्र तत्र स्थितयाऽऽर्यिका मातप्रविशापूर्वकं तेषां प्रवेश निषिद्धः । तद्प्रीतिकं ज्ञात्वा पूज्या निवृत्य स्वस्थानं गवाः । ततः श्रावकाणां वचनेन एकस्य श्राकस गृहोपरि चतुवैिशतिकं देववन्दनादि सर्व धर्मकार्य कृतम् । केपितु चरमतीर्थकर पथ कस्याणकान्मेव सत्यन्ते यथा- "पंच इत्युचरे" इत्यत्र नक्षत्रसाम्याद, गर्भापहारो मध्ये गणित प कल्याणकानि तु "साइणा परिविन्दुडे" इत्यनेन सह पश्चैव इति वतु चिन्तनीयमेव पुटप्रमाणाभावात् । तथा च "पंचहत्तरे" इलादि वचनस्वान्यथा व्याख्यानात् । पंचहत्तरेव व्याख्या-खादुचरदिशि वर्त्तमानत्वात् हख उत्तरो यासां का, खोपलक्षिता वा उत्तरा हस्तोत्तरा उत्त درPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 228