Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 12
________________ बादश फुलकम्। ॥६॥ SEASESSA इत्यादि उपाभ्यायपादानामेषां किनिधिक परितमपभ्रंशकाव्यत्रयीमूमिकायर्या एश्यते इति तार्थभिस्तविलोक्यम् । प्रस्तावना अयं प्रन्यो धर्मजिज्ञासूनामुपयुक्ततरोऽप्रसिद्धश्चेति श्रीखरतरगणनायक श्रीजिनकपाचन्द्रसूरीश्वरोपदेशामृतधाराधौतचित्तया गुर्जरवेशम-18 पणसूर्यपुरषास्तव्य अहेरी प्रेमचन्द्रभावस्य धर्मपल्या श्रीमत्या "रतनयन' नामधेयया स्वपरोपकारार्थ क्तेन द्रव्यसाहाय्येन मुद्रापितः । अस्य च मुद्रणावसरे वीका मेरस्यश्रीजिनकपाचन्द्रसूरिझानभाण्डारा पूज्यप्रवर्तकनीकान्तिविजयप्रसादेन पाटीपार्श्वनाथज्ञानभाण्डापारा, महोपाध्यायश्रीदेष विजयगणिशाखागारात् प्राप्त लिखितप्रतयतिसः शुद्धिविषय उपयुक्ततरा जावा, अतः प्रतिसाहाय्यकारिणामिव महात्मन्य महोफ्फारो भन्यो। अस्स ग्रन्थस्य गुफशोधने अस्मत् गुरुवर्यमवर्षक मुनि सुखसागर महाराजेम अतिपरिश्रमेण तथा च भावनगरनिवाति श्रीजैनधर्मকাবাজি কি সাজা বিক্ষাহিকীর গুখি (ঞ্জিবীদ্বাজ্ঞসাব্যস্থতাকায় অল্প অল্প কিন্তু পুরুষ तत्र विकर्मिहात्यक्षिा धमायने सम्यक संशोध सापनीया वयं यसो दितीयावृत्तिसमये वद्विषये अत्यने इति प्रार्थयते-- विदुषां यशंवदः भी जिनकपाचन्द्रसूरीश्वरचरणमरोजमापवर्तक मीसुखसागरशिष्याणुः मासागशे मुनिः बि सं. १९९० मार्गकपक्रमी. पालीवानगारे. SEBEEXXXX

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 228