Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 10
________________ द्वादशकुलकम् । ॥ ५ ॥ णकत्वेन न्यगादि । जंबूद्वीपप्रज्ञस्यामयं पाठ:-" उसमे णं अरहा पंच उत्तरा अभी छडे होत्या, तं जहा -- उत्तरासाढाहिं चुप, चलागर्भवते, उत्तरासादाहिं जाए, उत्तरासादाहिं रायाभिसेयपत्तो, उत्तरासादाहिं मुंडे भवित्ता अगायओ अणगारियं फलइए, उसरासाढा अनंते जात्र समुप्पण्णे, अभीरणा परिनिन्कुए"। तथा आगमिकश्रीजयतिलकसूरिविरचिते सम्यक्त्वसंभवनानि महाकाव्ये सुलसाचरिते सम्यक्त्वपरीक्षणनात्रि पठ्ठे सर्गे - " सिद्धार्थ राजाङ्गजदेवराज ! कल्याणकैः षद्भिरिति स्तुतस्त्वम् । तथा विवेद्यान्तरवैरिधटुं यथा जयाम्याशु तव प्रसादात् ॥ ५० ॥ इति स्तुत्वा जिनाधीशं त्रिः प्रणम्याम्बडो मुनिः । विस्मिताम्य सभा (मा) सीनो ऽश्रपीत्तद्धर्म देशनाम् ॥ २ ॥” इति ॥ ७ ॥ तथा श्रीजिनदचसूरिभिरप्युक्तम्- “गभापहारकलाणगं पि न हु होइ वीरस्स” इत्युत्सूत्रम् । तथा सङ्घट्टहद्वृत्तौ - "क्षुद्राणां लिङ्गिनामाचीर्णानि सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं उन्नमीयत्वान कर्तव्यम् इत्यादिका भचणाः इति । तदेवं सिद्धान्तपक्षमुररीकृत्यापि तत्प्रतिक्षेपायोद्यच्छन् सतां कथं नोपद्दास्यदां यासि १ ॥ इत्यलमति विस्तरेण ।। ततो विधिचैत्याभावे सीदतः श्रावकान् छात्रा गुरुभिः "जिनमवनं जिनविम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिव सुख-फलानि करपलस्थानि ॥ १ ॥ " इत्यादि देशनायामुपदिष्टम् । ततः श्रावकैर्विचिचैयद्वयं निर्मापितमित्यादि सदुपदेशेन, अनागतज्ञानेन, समस्यापूर्याद्यनेकविधशक्त्या चैभिर्गुरुभिः ब्राह्मणादयोऽपि वशमानीताः, धारानगर्यां च नरवर्ग नृपारसम्मानं प्राप्तः, विधिवत्यस्थापनाऽपि स्थाने स्थाने कारिता । क्रमेण 8 प्रस्तावनी | ॥५०

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 228