Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 9
________________ मीशानेन्द्रप्रकर्ण सूचितं, तथापि विशेषोऽस्ति स चायम् - "सेणं अट्ठावीसाए विमानवासय ससाणं असीए सामाणियसादस्सीणं जाव चहूं असीईणं आयरक्खदेव साइस्सीणं ति" । यथा वा स्थानाङ्के - पश्ब्रहत्युत्तरो वीरो' इत्युक्त्या किं स्वाती वीरनिर्वाणकल्याणकाभावः प्रतिपादितः ? कि स्वेकैक नक्षत्रोत्पन्नपञ्च पञ्चकल्याणक प्रतिपादनाधिकारात् सदपि षष्ठं वीर निर्वृति कल्याणकं नोक्तं, तद्वत्रापि न दोषः ॥ ३ ॥ तथा संदेविघौषध्यां श्रीजिनप्रभरिकृतायाम्- " पञ्चसु च्यवनगर्भापहारजन्मदीक्षा ज्ञानकल्याणकेषु हस्तोत्तरा यस्य स तथा ॥ ४ ॥ तथा कुलमण्डन सूरिकृत् कल्पात्रचूरो- "पच्चसु कल्याणकेषु हस्त उत्तरो यासां हस्तोचरा उत्तरफल्गुन्यः ।। ५ ।। तथा श्रीस्थानाने पञ्चमस्थाने प्रथमोदेशके - "परममरस चिंता मूलो उण होइ पुरफदंतस्स । पुबाई ते आसाता सीतलस्स उत्तर विमलस्स भद्दक्या ।। १॥ कविता अनंतजिणो चुसों धम्मस्स संतिणो भरणी । केयुस्स कंतिताओ अररस तह रेवतीतो य ॥ २॥ मुनिसुव्यस्त्र सवणो आसिणि णमिणो यनेमि चित्ता । पासस्स विखांदा व पंच व हातसे वोरो ॥ ३ ॥ समणे भगवं महावीरे पत्युत्तरे होत्या, तं जहा- इत्युत्तराहिं चुए, 'वहत्ता गन्धंबते, हत्तराहिं गभाओ गन्मं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भावत्ता जान पव्वइए, हत्थुत्तराहिं अणते अणुचरे जाव फेवरमाणे समुप्पपणे” । अत्र गर्भापदारस्यान्यचतुष्कस मतोद्देशेन कल्याणकत्वं स्वत एव निर्व्यूढम् ॥ ४ ॥ यत्र केचित्प्रतिपादयन्ति – प्रथमतीर्थकरस्य उत्तरापादासु जंबूद्वीपस्यां राज्याभिषेक उक्तः सोऽपि कल्याणक केनास्तु, मैवम्, तस्व माविध्योर नुकत्वात् कस्मिन्मासे कस्मिन् (कस्यां ) तिथावाराधनं कुर्मः ? गर्भापहारे व आवश्यक निर्युको मासतिथि नक्षत्राणामुकत्वादाधनं करते । अन्यश्व राज्याभिषेकस्य कल्याणकत्वं यदि व्यात्तदा पश्चोतराषाढा वस्तूनामेषासुक्तत्वात् स्थानाङ्के किमिति पञ्चमस्थान के सादिक कनक्षत्रेऽस्माऽपि प्रतिपादनं वाकारि समानयोगक्षेमत्वात् ? । तथाऽन्येषामपि सीकृत राज्याभिषेक उक्तोऽस्ति परं न कल्या PL Callant

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 228