Book Title: Dvadashkulakam Author(s): Jinvallabhsuri, Jinpalgani Publisher: Jindattsuri Gyanbhandar View full book textPage 7
________________ गौर्येषामिति समासे एकगोस्वामित्वेऽन्यपदार्थापेश्नया चित्रा गाव इति प्रसक्तं स्यात् । तथाऽवधिमतो बहुत्वे किमवघेरपि बहुत्वेन भाव्यं ? साबुतरखा दिशि उतरफल्मीमा विद्यमानत्वेन किं हस्तस्यापि बहुत्वं घटमान ? ध्रुवाद् धोव्येण तत्तद्दिगायुपलक्षितमन्दिरादिवस्तुवृन्दं वर्तत इति किं मन्दिराविवस्तुबाहुल्ये ध्रुवस्थापि बाहुल्य केनचिन् परिकलायेन ? ततो नैवंविधो विग्रहाश्लिष्टो विग्रहकारी बहुप्रीहिरदयमासादयेदिति फुतस्तदापतिविपत्तिः इति । वथा चतुणों च्यवनादीनां कल्याणकत्वं गर्भापहारस्य नेति कुत उपलब्धिः ? पंचहस्तोत्रो भगवानमूत्' इति कथनात्, मवनं तु सर्वत्रापि समानमेव, यदि चत्वारि कल्याणकानि तदा भवतोऽनिष्टोऽप्ययं गर्भापहारः कल्याणकत्वेन समापतित च, 'सभियोगशिष्टानामन्यतरापाये उभयोरप्यभाव एव' इति महाभाच्योक्तेः यदि गर्भापहारस्याकल्याणकत्वं तदा तन्मिमितत्वाचदन्येषा चतुर्णामप्येषामकल्याणको बलादायातम् । अपि च यद्याश्चर्यभूतत्वेन न मन्यसे गर्भापहारे कल्याणकावं तदि मल्लिस्वामिनोऽपि स्त्रीत्वे तीर्थकृत्त्वं न स्वीकरणीयम् आशाम्बरबत् , तत्राण्याश्चर्यभूतत्वस्य समानत्वात् , तदुच्छेदे च तव गर्भस्रावेणेव गलिता तमधिकस्य पञ्चककल्याणकव्यवस्था । तथा भवतुरुणा कुलमण्डनाचार्येणापि समं भवतो विरोधो दुनिरोधः समापनः, तेन हि पश्चानामपि कल्याणकत्वं स्त्रीचके त्वया च प्रतिषिध्यते, अहो ! गुरुशिष्ययोर्वयं पारंपर्यम् । अथ गर्भापहारे च्यवनादिवस्तुचतुष्कवत् कल्याणकत्वव्यवस्थापिकामने कलावसंमतिं दर्शयाम:-पचनशानकोशे तापपुस्तिकायां चन्द्रकुले श्रीशीलभद्रसूरितच्छिष्यधर्मघोषसूरितच्छिष्ययशोभद्रसूरितच्छिष्य सेनगणितच्छिष्यपृथ्वीचन्द्रमरिकते पर्युषणाकापटिप्पनके हस्त उत्तरो यास ता:, बहुवचनं बहुकल्याणकापेक्षं, योगश्चन्द्रेण सह न्या" ॥ १॥ तथा श्रीविनयेन्तुसूरिणा श्रीपर्युषणाकल्पाध्ययननिरुके श्रीविक्रमात् तस्वगुणेन्दु (१३२५) वर्षनिर्मिते-ति | ले वि तस्मिन् काले. या पूर्वतीर्थकर श्रीवीरस्म व्यवनाविहेतुर्शातः कधितश्च यस्मिन् समये तीर्थकर व्यवति स पब समय उच्यते, RealityPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 228