Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
कुलकम् ।
॥१॥
अर्थानामूहते स्मातिगहनरचनागूढताभाजि वृत्ते ऽशीतिं युक्तां चतुर्भिश्चतुरतरमतिर्यः सुविद्यानिधानम् । द्रोणाचार्यप्रधानः स्तुत इति मुदितैः पत्तने संघमुख्यैनूनं धात्रा धरित्र्यां प्रवचनतिलकः कौतुकान् निर्ममेऽसौ ॥ ४ ॥ तथा च तदुतिः ॥ आचार्याः प्रतिसझ सन्ति महिमा येषामपि प्राकृतैर्मातुं नाध्यवसीयते सुचरितैर्येषां पवित्रं जगत् । एकेनापि गुणेन किन्तु जगति प्रज्ञाधनाः सांप्रतं, यो धत्तेऽभयदेवमूरिसमतां सोऽस्माकमावेद्यताम् ॥ ५ ॥ तस्य ख्यातिं निशम्य श्रुतनिकषनिधेगौतमस्येव दूरात् पुर्याः श्रीआशिकायाः प्रबररजतकृत्त्वेन कञ्च्चोलवषः । एवं विख्यातकीर्त्तिः सितपटवृषभः प्रपयत् स्वं विनेयं, त्रविद्यं शान्तदान्तं निशमनविधयेऽथागमच्चास्य पार्श्वे ॥ ६ ॥ शिष्योऽथ स श्रीजिनवल्लभाख्यश्चैत्यासिनः सूरिजिनेश्वरस्य । प्राप्य प्रसन्नोऽभयदेवसूरिं, ततोऽग्रहीज्ज्ञान चरित्रचर्थ्याम् ॥ ७ ॥ शुभगुरुपदसेवावावसिद्धान्तसारावगति गलित चैत्याबा समिथ्यात्वभावः । गृहिगृहवसतिं स स्वीचकारातिशुद्ध्या, सुविहितपदवीवद् गाढसंवेगरङ्गः ॥ ८ ॥ तथास्य संविग्नशिरोमणेरभून्मनः प्रसनं सकलेषु जन्तुषु ।
जिनानुकृत्या भुवनं विबोधयन्, यथा न शश्राम महामनाः स्वयम् ॥ ९ ॥ धर्मोपदेशकुलकाङ्कितसारलेखैः, श्राद्धेन बन्धुरधिया गणदेवनाना ।
1 आचायैरतिकोविदेश इति पाठान्तरम् ।
2
प्रथमकुलकम् ।
१
॥ १॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 228