Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
द्वा०कु० २
विषयः
१ मङ्गलाचरणम् । मूलग्रन्थकर्तुः परिचयः प्रवरधर्मोपदेश प्रस्तावनाप्रख्यं प्रथम कुलकम् २ सम्यग्ज्ञानपूर्वकं जीवित-धनादीनां चञ्चलत्वख्यापकं गुणवस्वभवनोपदेशकं च द्वितीयं कुलकम् ३ यौवनादिसांसारिक भावानां सोपमानमनित्यत्वख्यापर्क तृतीयं कुलकम् ४ मनुष्यत्वादीनां दुर्लभत्वदर्शकम् अप्रमादोपदेशकं
...
चतुर्थ कुलकम्
५ गुणस्थानप्रात्यप्राप्तिख्यापकं पञ्चमं कुलकम्
६ लक्ष्म्यादिममत्व परिहारपुरस्सरं धर्मश्रद्धाभिधा
यकं पठ्ठे कुलकम्
...
***
***
...
विषयानुक्रमणिका ।
-ec000000
पाठ:
१-१३
१४-२२
२२-३५
३६-४३
४३-५६
५६-५८
11
विषयः
७ धर्मसामग्र्या दुर्लभत्वदर्शकं सप्तमं कुलकम् ... ८ मिध्यात्व-कषायादीनां स्वरूपम् फलम् तत्त्यागे चाऽप्रमत्ततोपदेशकमष्टमं कुलकम्
९ सन्मार्गनिष्ठत्वोपदेशकं नवमं कुलकम्
१० कामाचान्तरवैरिदमनोपदेशकं दशमं कुलकम् ...
११ क्रोधाद्यन्तरङ्गशत्रु परिहारोपदेशकम् एकादर्श
कुलकम् ...
१२ पर्यन्तोपदेशख्यापकं द्वादशं कुलकम्
१३ प्रशस्तिः
Dire
...
***
...
***
पत्राः
५८-६२
६२-७२
७३–८९
९०-९६
९६-१००
१००-१०७
१०७-१०८

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 228