Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
प्रायोधयत् सकलवागडदेशलोक. सूर्योऽरुणेन कमल किरणरिव स्वः ॥१०॥ तानि द्वादश विस्तृतानि कुलकान्यम्भोधिवद् दुर्गमान्यत्यन्तं च गभीरभूरिसुपदान्युन्निद्रतार्याणि च । व्याख्यातुं य उपक्रमः कृशधियाऽप्याधीयते माशे-नारोद तदमर्त्यशैलशिखरं प्रागल्भ्यतः पङ्गुना॥११॥ एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रिचूडामणेभव्यमाणि विवोधने रसिकतां वीक्ष्यामृतां शाश्वतीम् । आदेशाद् गुणविन्नबाङ्गाविवृतिप्रस्तावकस्यादरात् , प्रादात् सूरिपदं मुदश्चितवपुः श्रीदेवभद्रः प्रभुः ॥ १२॥ इह हि संप्रति विशिष्टज्ञानवरपुरुषसंपार्कोद्योताभावेन भव्यजनानामपि अपगतसम्यग्दर्शनविवेकविलोचनानां भगवान् कारुण्यरसपाथोनिधिः श्रीमत्तीर्थाधिपोपदिष्टश्रुतनिकषावगमप्रवर्तितसम्यक्सारविधिः समस्तविद्यानितम्बिनीचुम्बितवदनारविन्दः समभिनन्दितसत्कविकोविदवादिवृन्दः श्रीमज्जिनवल्लभसूरिमुनिवरः, तदुपचिकीर्षया विवेकलोचनोन्मीलकरसायनाञ्जनशलाकामख्यानि द्वादशकुलकानि आविश्चकार । तेषामपि प्रवरधर्मोपदेशप्रस्तावनाप्रख्यमाद्यकुलकमारभमाणः सप्रशंसं च विनेया धर्मे उपदेष्टव्या इति शिष्टसमाचारं सत्यापयन् तेषां सकलगुणोपेतत्वेनोपदेशाविषयतामाशय साधुसमाचारमात्रत्वेन उपदिश्यत इति उपदर्शयन् प्रथमवृत्तमाह
कुलप्पसूयाण गुणालयाणं, तुम्हाण धम्मे सयमुज्जयाणं । ....... नत्थेव किंची उवदेसणिज, तहावि कप्पुत्ति भणामि किंचि ॥ १॥....।
2

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 228