Book Title: Dvadashkulakam Author(s): Jinvallabhsuri, Jinpalgani Publisher: Jindattsuri Gyanbhandar View full book textPage 4
________________ देश कम्। २ ॥ एवं सुवसिद्धान्तवाचनः सिद्धान्नोकियासम्ययमुद्धावनमावसः समविगतसस्फूर्तिज्योतिषः स्युः समीपे मनाव च्छति, तदा मधुभिरभिहितम् 'बस ! सिद्धान्तोकसाधुसमाचारस्वात्ययस्तोऽपि त्वयानगतोऽस्तदनुसारेण यथा सेवा विषेयम् । श्रीजिनबलभगणिना पाक्कोर्निपत्य भाषितम्- 'यथा श्रीपूज्यपादा आज्ञापयन्ति तथैव निश्चितं प्रवर्तिष्ये' इति । ततोऽसौ खमक्स मीपे बन्धुं वृतः, सो माझ्या आसिकादुर्गादर्वा क्रोशत्रये स्थितः । तत्र कचित्पुरुषं प्रेष्य गुरुं स्वमितास्वम् । शुरु 'किमिति सोऽब नागवः' इति वितर्कयन् सर्वलोकवसद्दित: समाजातः संमुखं गत्वा तेनापि वन्दितः । कुशलवार्ता जाता । गुरुणा पृष्टं - 'किमिति त्वं नागाः' ? केन्याभिहितम्- 'भगवन् ! गुरुमुखाजिनवचनामृतं पील्या कथमनुना दुर्गतिमुक्रावात्मना समुपविपाशं चैत्यवासं दिसे? तरुण भणितम् 'भो जिनवल्लभ ! मयेदं चिन्तितमासीत् यतुभ्यं खपदं दत्त्वा त्वयि खगमनानेकुरा आजका दिचिन्तां निवेश्य स्वयं कुरुपार्श्वे वसतिभार्गमङ्गीकरिष्ये' । ततो जिनत्रमापिस विकखरबजारविन्देव - क्यू- 'भगवन्! मतीय ओमनसेतू, विवेकस्य दीदमेव फलं यद् हेयपरित्यागेोपादेयमुपादीयते । वर्हि ससकमेव सुगुरुसमीपे गम्यते । इरुणा ईवनिःवस्त्र प्रत्यपादि यहुत- 'वत्स ! ईसी विःस्वता नास्त्यस्माकं यथा चिन्ताकरणसमर्थ पुरुषं विना सगच्वदेवगृहवाटिकाविचिन्तां त्या सुगुरुषार्थे वसचिवासमङ्गीकुर्महे, अवश्यं भवता विधातव्यं वसतिवसनम् । श्रीजिनवभगणि:- 'सम्वन्! एवम् । वोपासिका संघः । श्रीजिनवङभगणिरपि तत्संमत्या श्रीपत्तने विजहार | श्रीमदभमदेवसूरिपादा वन्दिताः श्रीणिताञ्च । सूरयः स्वपदयोग्यं तं जानाना अपि कस्याप्यमे न कवितवन्दः । यतो देवगृह निवासिशिष्य इति सम्मतं न भविष्यतीति । ततो गच्छाधारकः श्रीवर्धमानाचार्यः 2 प्रस्ताकेंPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 228