Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः
पू० पं. विशेषकान्तवादेऽपि प्रतिज्ञानुपपत्तिवर्णनम् ६१ २१ प्रत्यक्षस्यालौकिकत्वोक्तिः
१६ २५ उभयैकान्तवादेऽपि तदुक्तिः
६२ क्रियावादिनोऽपि ज्ञानस्य प्राधान्यम् , अविशेषकान्तवादे अंशे प्रत्यक्षविरोधादि.
तत्रापि प्रधान प्रत्यक्षं तत्कथमप्रमाणमित्या___ वर्णनम्
शङ्कनम् विशेषकान्तवादे तद्वर्णनम्
त्वत्प्रत्यक्षाबलौकिकं काल्पनिकमिति समाधानम् ६७ ४ उभयानेकत्वैकान्तवादेऽपि तद्वर्णनम् ६२ १० कल्पनापोढस्य प्रत्यक्षत्वं न सामान्यवादिनोलोकानुसरणे प्रतिज्ञा भङ्गतादवस्थ्यकथनम् ६२ १६ रिति कथं सर्वमते तरकल्पनात्मकमिकिञ्चिल्लोकवत्, किञ्चिच्च शास्त्रनिरूपणवदि
त्याशङ्कनम्
६७ १२ ति शङ्कनम्
६२ २० | सर्वमते तत्कल्पनात्मकतासमर्थनम् तद्वयाख्या
६३१ विशेषवादिनो लक्षणस्यैव मूल कृता प्रदर्शने अविशेषैकान्तवादेऽभ्युपगमविरोधाभिधानम् ६३ ४ ___कारणाभिधानम् विशेषैकान्तवादे तदाख्यानम्
विशेषवादिसम्मतकल्पनापदविवक्षितार्थकथनम् ६८ उभयानेकत्वैकान्तवादे तदेव वर्णनम् ६३
तस्य व्याख्यानम् लोकात्मक दृष्टान्तमभ्युपगम्य लोकस्यैव तिर
प्रत्यक्षोत्पत्तिप्रकारप्रकाशनम्
६८ १४ स्करणे उन्मत्ततरत्ववर्णनम्
असाधारणार्थविषयत्वोपवर्णनम्
६८ १९ पदाश्रयेण दोषाभिधानम्
अभिधानगोचरातीतत्वोक्तिः. स्वार्थ द्रव्यादेः पदार्थतायां पतञ्जलिसंवाद
प्रत्यात्मवेदनीयत्वकथनम् .. प्रदर्शनम्
अनार्थे बौद्धागमोहक्कनम् अपराभ्युपगमविरोधोद्धावनम्
तदर्थव्यावर्णनम् बाक्यलक्षणप्रतिज्ञाया एवाभ्युपगमो न तु
प्रकरणपदनामकागमव्याख्यानग्रन्थसंवादपदप्रयोगविषयः तस्मादेव लोकाप्रामाण्य
प्रदर्शनम् सिद्धेरिति शङ्कनम्
६४ ११
अर्थेऽर्थसंज्ञी न स्वर्थे धर्मसंज्ञीत्यस्य व्याख्या ६९ १९ एतस्यैव विरादीकरणम्
कल्पनात्मकं ज्ञानं न प्रत्यक्षमिति साधनम्. ७. ' पूर्वोक्तहेतुभ्यः पक्षादेरभावान्तद्युज्यत इति
अर्थे धर्मसंज्ञी नेत्यत्राभिधर्मस्य प्रमाणीकरणम् ७० निरूपणम्
तदेवं बौद्धलक्षणं प्रदर्य तस्य कल्पितस्व. लोकप्रामाण्यापत्तिप्रकाशनम्
___ कथनम् लोकं विना न शास्त्रव्यवहार इति निरूपणम् ६५ १०
कल्पितस्याप्येतस्याफलस्वोक्तिः लोकवदेवार्थ इति व्यवहारादिति हेतुवर्णनम् ६५ १४ स्ववचनध्यपेक्षाक्षेपदुस्तरविरोधपरिहारत्तोलोकानुसारेण शब्दार्थे प्रमाणभूतेऽङ्गीकृते
भावनम् यथा लोकेन गृह्यते न तथा वस्स्विति जल्पनं
तदर्थे दृष्टान्ताभिधानम् विरुद्धमित्यभिधानम्
६५ २२ | कल्पनात्मकत्वस्यासिद्धतानिराकरणम् विरुद्ध्येतेत्याशङ्कावचने कारणप्रदर्शनम्
तत्रोक्तनिरूपणविकल्पात्मकत्वहेतोरसिद्धता. लोकविरोधोद्धावनम्
निरसनम् शास्त्राणां कोकेन विरोधेऽप्रवृत्तिरेवेत्यभिधानम् ६६ नेयं विपरीताप्रतिपत्तिरिति शङ्कनम् लोकाप्रामाण्ये प्रत्यक्षानुमानयोर्विरोधवर्णनम् ६६ १३ अध्यारोपात्मकत्वादिति हेतुना तच्छाया पौनरुक्त्यव्यपाकरणम्
६६ १५ निरासः तत्स्थत्वात्तयोरिति हेतुभावनम्
६६ १८ तस्यापि सामान्यरूपविषयत्वादित्यनेन प्रत्यक्षस्य प्रमाणज्येष्ठत्वाभिधानम्
६६ २४ । साधनम्
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 354