Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 14
________________ विषयाः सामान्य विशेषयोस्त्वव्यवस्थितत्वाभिधानम् ३७ घटभवनस्य सामान्याद्यनपेक्षत्वोक्तिः ३७ ३७ ३७ ३७ ३७ तस्य सापेक्षत्वशङ्कनम् तत्रेतरेतराश्रयदोषापादनम् अस्य विशेषानपेक्षत्वोक्तिः तेन न पूर्वोदितदोषप्राप्तिरित्यभिधानम् सामान्यविशेषाभ्यां घटभवनस्य पूर्वश्वोप पादनम् तस्यानपेक्षित पूर्वापरप्रभेदस्वकथनम् अस्योभयविधप्रलयासम्भवप्रतिपादनम् भवनस्य सत्तार्थतया सदा सद्भाववर्णनम् स्वपक्ष निगमनम् कारणमेवेत्यादिपरकल्पना व्यर्थेत्यभिधानम् एकान्तवादानां उच्छेदासम्भवाभिधानम् स्वोतार्थे सम्मतिगा थोद्भावनम् अम्योरप्युङ्कनम् अशक्यप्राय फलत्वाभिधानम् कारणे कार्य सदेव, असदेव वेत्यनियम इत्यु द्घोषणम् करणम् कारणशब्दसिद्धिः arrant कचित्कार्याकरणादकारणत्वाप द्वादशारनयचक्रम् पृ० पं० १ ४ त्तिदानम् कारणे कार्य सदसरवानियम इत्याख्यानम् अनियमपि कारणशब्दार्थतासमर्थनम् अज्ञातज्ञापनाथैव शब्दप्रयोगो न तदानीमप वादस्पर्श इति वर्णनम् ४१ वातकपुष्यादावव्यक्तं फलमस्तीति शङ्कनम्. ४१ व्यक्तकार्यस्याव्यक्तत्वानुपपत्तिरिति दूषणम् ४१ कारणस्य कार्याकरणेsकारणत्वमिति पूर्वपक्षी तत्र दृष्टान्तोद्भावनम् असति कारणे कार्यस्य सदसत्वानियमः अनियमस्यैव पुनः प्रदर्शनम् सेवादेरर्थप्राप्ति क्लेशप्राप्तिफले अपि न नियते इत्यभिधानम् ३८ ३८ Jain Education International 2010_04 ४० ८ कारणे कार्यस्य सम्वनियमे दोषप्रदर्शनम् ४० १३ कारणे कार्यस्यासत्वनियमेऽपि दोषाविष्करणम् ४० १९ सरकार्यवादे व्यभिचारप्रदर्शनम् 9 ३८ १३ ३८ १८ ३८ २३ ३९ १ ३९ ९ ३९ १६ ३९ २० ४० ३ १५ २० २३ २४ ४१ ४१ ५ ९ ४३ 20 5 ५ ४१ १४ ४१ १९ २२ ४१ सांख्यदूषणम् तत्र लौकिक प्रकृतिस्वस्य हेतूकरणम् अन्यथा देशादेरपि साम्यावस्थैव स्यादित्या ४५ ७ ४५ ९ पादनम् देशादेरनभिव्यक्तिःप्रकृतेः साम्यावस्था च न युज्यत इति कथनम् तत्र निष्प्रयोजनत्व हेतुदीरणम् प्रकृतेरनभिव्यक्तिसाम्यावस्थयोरयोगाभिधानम् ४५ १२ अनभिव्यक्तेः प्रयोजनाभाववर्णनम् प्रकृत्यनभिव्यक्तिसाम्यावस्थानयोः कालादिहेतुरवशङ्कनम् तत्राभ्युपेतविरोधदोषोद्भावनम् प्रकृतेरुपायानभिज्ञतया कारणान्तरापेक्षेति पूर्वपक्ष: ४५ १६ ज्ञानार्थायास्तस्या अपेक्षाऽनौचित्यप्रकटनम् परतंत्रत्वात्साssपेक्षत इत्यपि न स्वतंत्रत्वादिति वर्णनम् १० ४६ १९ २० २१ ४६ १३ | अप्रतिहत सर्वगतत्वादित्यपि हेत्वन्तराख्यानम् ४६ प्रकारान्तरेण हेतूनां व्याख्यानम् प्रधानस्य नित्यप्रवृत्तताया एव साधनम् ४७ ६ दहन प्रकाशनप्रवृत्ताभिदृष्टान्ते व्याप्तिप्रदर्शनम् ४७ १० भस्मन्नान हेतोर्व्यभिचाराऽऽशङ्कनम् किञ्चिदप्यप्रकाशयन्नभिरेवासौ न भवतीति ४७ १४ विषयाः १० क्लेश प्राप्तेरीप्सितत्वशङ्का ફ્ सेवकस्यार्थप्राप्तिशक्तिरेव सन्निहितेतिसमाधिः ४३ तत्र दृष्टान्ताभिधानम् ४३ एतत्पक्षप्रतिविधानम् ४३ ४३ ४४ ४२ ง समाधानम् ९ | गृहप्रदीपकदृष्टान्तः ४२ ४२ १५ ४२ २१ ६ देशादीनां प्रतिबन्धकत्व निराकरणम् देशादीनां कारणत्वे सर्वफल भवनसाधनम् देशादीनां सर्वकारणत्वेऽपि न सवं फलं भवत्यनभिव्यक्तत्वाद्देशादेरिति सांख्यशङ्का ४४ १० तत्र प्रधानसाम्यावस्थाया दृष्टान्तत्वेन वर्णनम् ४४ देशादेरिव प्रकृतेर्वैषम्यावस्थैव भवेदिति १४ प्रधानस्य भस्मच्छन्नाभिसमध्वमपि नेत्यभिधानम् निखिलपुरुषाणां स्वाम्यस्वज्ञापने कृते तस्य पुनः साम्यावस्था वैयर्थ्योक्तिः For Private & Personal Use Only ४४ ४५ पं० ४५ ५ ६ ११ १४ २० ५ २२ २ ४८ ५ ४६ २ ४६ ६ ४६ १४ ४६ १६ ४७ १९ ४८ १ ४८ ६ १४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 354