Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 13
________________ Lar १ वाया ३३ २२ .. अनुक्रमणिका . विषयाः पृ० पं०] विषयाः पृ० पं० विशेषस्य क्षणिकत्वेनाऽऽरमाभावाभिधानम् २४ २२ तथा सति सामान्यस्वापत्तिरिति समाधानम् ३० मात्मनो विशेषाभेदमाशय निराकरणम् २५ ४ परस्परविशिष्टरूपादीनामेव विशेषत्वमिति विशेषस्यात्माभेदमाशय निराकरणम् २५ ८ शङ्कनम् विशेषस्यान्यथाभवनादनात्मत्वमिति निरूपणम् २५ १५ रूपादीनां द्रव्यादिभिरसम्बधेऽरूपादित्वमेवे. भारमविशेषयोरभावप्रतिपादनम् __ स्युत्तरप्रदानम् परविषय बिशेषपक्षप्रसअनम् २५ २१ | विशुद्धरूपाधभावाख्यानम् तत्रापि दोषाऽऽख्यानम् वायौ शुद्धस्पर्शसद्भावशङ्कनम् पटाद्यवृश्यात्मक एव घटः पटाद्यपेक्षत इत्या तत्रापि अनभिव्यक्तक्षेत्रादिद्व्यरूपादि. शङ्कनम् ___सम्बन्धकथनम् तद्वृत्तावनुपकारिणस्तेनानपेक्षणीयत्वमिति अनभिव्यक्ती कारणकथनम् ३१ २० ___ वर्णनम् वायौ रूपादीनां साधनम् समानजातिवादपेक्षत इत्याशङ्कनम् सतोऽप्यग्रहणे निदर्शनप्रदर्शनम् तर्हि सर्वत्र जातिसम्भवाद्विशेषाभाव एवेति एककालस्थितानां विशेषसद्भावशका ३२ ५ . निरूपणम् तथापि सामान्यत्वापस्या विशेषत्वाभावातस्यैव स्फुटीकरणम् २६ १९ । पादनम् कारणावस्थायां कार्यस्थाभावात् कार्यावस्थायां विशेषस्वतत्वस्य सर्वसामानाधिकरण्यादशेषस्य सिद्धत्वेन कारणापेक्षाभावात् कार्यकारण विकार एकविकारेऽपीति कथनम् ३२ १५ भावाभाव इत्यभिधानम् सामान्य विशेषयोस्तहुज्यासत्या ग्रहणशङ्कनम् ३३ । भावाभावयोरविशेषत्ववर्णनम् । २७ ९ यत्रासस्यभावस्तत्र तयोरभावत्वोक्तिः ३३ ९ पार्थिवस्वायपेक्षामभ्युपेत्यापि दोषोत्कीर्तनम् २७ द्रव्यगुणकर्मणां सामान्यविशेषाभावे स्वशातत्तत्त्वेनापेक्ष्यत्वात्तदात्मत्वमिति व्याख्या खानर्थक्योडावनम् ३३. १५ , विशेषाभावप्रसञ्जनम् तदुख्यासत्तेः काप्यभावारसामान्यविशेषयोरः द्रव्यत्वादीनां विशेषत्वमौपचारिकमन्त्य एवं ___भाव इति समर्थनम् विशेषो मुख्य इति शङ्कनम् २८ २ विशदं तमाख्यानम् द्रव्यक्षेत्रादित एव भेदसिद्धेरन्त्योऽपि व्यर्थ प्रत्यासत्तेद्वैविध्यनिरूपणम् इति निराकरणम् २८ ११ उभयोदृष्टान्तं प्रदर्य सामान्यविशेषसद्भाविशेषस्य प्रत्यक्षादिनाऽग्रहणमिति वर्णनम् वव्यावर्णनम् एतस्यैव विशदीकरणम् अर्थलक्षणप्रत्यासत्तौ दोषोद्धावनम् तत्रैवानवस्थोद्धावनम् सरवद्गब्यस्वादीनां सामान्यविशेषत्वानुपपत्तिपरविषयविशेषपक्षेऽविशेषत्वोक्तिः २९ ९ कथनम् अविशेषत्वापत्तिश्च परसामान्यपक्षनिराकरण तत्रैव स्वविषयसामान्य विशेषत्वापादनम् - वैपरीत्येनेति वर्णनम् तथा पूर्वोदितदोषानिर्मोकताप्रसञ्जनम् एकैकस्य जगद्विशेषणमित्याख्यानम् संसर्गवादिनं प्रत्यपि दोषप्रदानम् तत्समर्थनम् सर्वथाऽन्तरङ्गं वस्स्वभ्युपेयमिति स्थित्यभावाद्विशेषव्यवस्था न सम्भवतीत्या पक्षान्तरोगावनम् ख्यानम् घटादिभवनस्यान्तरकत्वस्वमूर्तिस्थरवादिअसम्बद्धदेशाद्यपेक्षयैतद्भवतु सम्बद्धदेशा समर्थनम् पेक्षया तु नेति शङ्कनम् ३० १६ तस्य व्यवस्थितत्वकथनम् Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 354