Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsuri Gyanmandin धर्म- नर्व श्रीवीरदेवचरित्रं कथ्यते, यथा-ग्रामेश १ स्त्रिदतोमरीचि ३ स्मरः ४ पोटा परिवाद ५। सुरः ६। संसारो बहु -१६ विश्वति १७ रमरो १० नारायणो १५ नारकी २०॥ सिंहो २१ नै मंजना रथिको १२ भवेषु बहुशश्चक्री २३ सुरो २४ नंदनः । श्रीपुष्पोत्तरनिर्जरो २६ ऽवतु जवाहीर २७ त्रिलोकी गुरुः ॥१॥ प्रथमो नवः अस्यैव जंबूहीपस्य प्रत्यग्विवेहविजूषणे महावप्रे विजये जयंती नाम पुर्यस्ति, तस्यां पुर्या म. हासमृठो दो िर्येण नवो जनार्दन व शत्रुमर्दनो नाम राजास्ति, तस्य राज्ञः सेवकः स्वामिसेव. कः स्वामिनक्तोऽकृतपराङ्मुखो दोषान्वेषणविमुखो परगुणग्रहणतत्परो नयसारानिधानो ग्रामचिंत. कोऽस्ति. सोऽन्यदा पृथ्वीपतेः शासनात्सपाथेयो दारुकमादातुं शकटश्रेणिमादाय वने गतः, तस्य वृदाश्छेदयतो विप्रहरसमये व्योग्नि तपनो जठरेऽमिरिवाधिकं दिदिपे, यतः-देहस्नेहस्वरमधुरताबुछिलावण्यलज्जाः। प्राणोऽनंगः पवनसमता क्रोधहानिर्विलासाः ॥ धर्म्य शास्त्रं सुरगुरुनतिः शौ. चमाचारचिंता । नक्तापूर्ण जठरपिठरे प्राणिनां संजवंति ॥१॥ तदानीं समयझैः सेवकैस्तस्य कृते मंम्पोपमस्य तरोरथः सारा रसवती निष्पादिता, कृतस्नानविलेपनो नयसारः सेवकै!जनाय For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 259