Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा धर्मः विहरतिस्म, एवं कियान कालो गतः. एकस्मिन् दिने स मरीचिनामा साधुः स्वेदा/नृतशरीरस्तृषार्ता ग्रीष्मर्तुना पीमित नष्णांशु खरकिरणतप्तगात्रश्चारित्रावरणोदयादिति चिंतयतिस्म. किं त्यजामि व्रतं? परं त्यक्तवतो लोके ल. कामि, अतोऽयं मयोपायो लब्धो येन व्रते क्लमो न भवति, अमी साधवस्त्रिदंडविरताः, दंमैर्निर्जि तस्य मे करे त्रिदंमलाउनं गवतु, अमी झुंचितकेशा मुनयः, मम क्षुरमुंडिते शिरसि कलंकसूच नाय शिखा नवतु. थमी महाव्रतधराः, ममाणुव्रतानि भवंतु, अम्युपानऽहिताः, मम पादत्राणं न. वतु. मुनयोऽमी निष्कंचनाः, मम मुद्रिकामात्रेण सकिंचनत्वं नवतु. साधवोऽमी विगतमोहाः, मम मोहबन्नस्य उत्रं भवतु. साधवोऽमी शीलेन सुगंधाः, निःशीलत्वेन गैधत्वान्मे श्रीखंडतिलकं न. वतु. श्रमी शुक्रवस्त्रा निष्कषायाश्च महर्षयः, मम कषायणः कषायाणि वासांसि नवंतु. अमी चा. रित्रेण पवित्रगावाः, मम तु मितजलेन स्नानादिकं नवतात. एवं स्वनिर्वाहहेतवे लिंगं विकल्य पारिवाज्यं प्रतिपन्नवान मरीचिः क्वेशकातरत्वात्. तं तादृग्वेषं दृष्ट्वा खिलो जनो धर्ममपृचत्, सोऽपि तेषां पुरतः साधुध जिनोदितं समाचख्यौ. तथा धर्माख्यानप्रतिबुझान नव्यांश्च स्वामिने समर्पः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 259