Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूपा LU धर्म | देवोऽभवत् स कपिलदेवोऽवधिज्ञानेन ज्ञात्वा भृतलेऽन्येत्य शिष्यमोहात्स्वयं कृतं सांख्यमतं सूर्यादिशिष्यानबोधयत्, तद्दिनादारभ्यास्मिन लोके सांख्यमतं प्रवृत्तं. पंचमनवे मरीचिदेवजीवो कोल्लाकसन्निवेशेऽशीतिपूर्वलदायुः कौशिकाख्यो ब्राह्मणोऽनवत, सोंते त्रिदंडी नृत्वा मृत्वा षष्टवे देवो जातः ततयुत्वा बहून् जवान त्वा सप्तमनवे स्थूणाख्ये सन्निवेशे पुष्पमित्रानिधानो हिजोऽनृद् तिपूर्वलाः, तत्रापि तापसो भूत्वाष्टमनवे सोधर्मे मध्यमस्थितिकः सुरोऽनृत. ततोऽपि च्युनवनवे चैत्यसन्निवेशेऽभिद्योत द्विजोऽनवत्पूर्वलदचतुःषष्ट्यायुष्कः, तत्रापि त्रिदंडी ला मृवादशमभवे ईशाने मध्यमायुः सुरोऽगवत्. एकादशनवे मंदिरसन्निवेशेऽमितिरिति नामा पट पंचाशत्पूर्वायुष्को विप्रो जातः सोऽपि विदंमी त्वामृतो द्वादशनवे सनत्कुमारे मध्यमायुः सुरोऽनवत्. ततश्युत्वा त्रयोदशनवे श्वेतांबिकापुर्वी भारद्वाजो द्विजोऽनवच्चतुश्चत्वारिंशत्पूर्वलक्षायुः, तत्रापि त्वामृतश्चतुर्दशभवे महेंद्रकल्पे मध्यमस्थितिकः सुरोत् ततश्युत्वा नवं जां पंचदशनवे राजगृहे स्थावरो द्विजोऽनृच्चतुस्त्रिंशत्पूर्वलक्षायुष्कः, सोऽपि त्रिदंमी त्वा विपद्य hard ब्रह्मलोके मध्यमायुः सुरोऽनवत्. ब्रह्मलोकाच्च्युत्वा बहून् जवान प्रांत्वा यत्रोत्पन्नस्तदा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 259