Book Title: Dharmratna Manjusha Part 01 Author(s): Devvijay Gani Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sun Kailassagarsur Gyanmandir राजपा पाट्यमा धर्मः | निधं कर्म । मरीचिः समुपार्जयत ॥॥ स मरीचिः श्रीऋषजदेवनिर्वाणा साधुन्निः सार्ध । विहरन् नव्यान प्रबोध्य साधुसन्निधौ प्राहिणोत्. सोऽन्यदा व्याधिग्रस्तोऽयमीति कृत्वान्यसाधुनिर| पाव्यमानो मनस्येवमचिंतयत्, अहोऽमी साधवो निर्दादिण्याः कृपोशिताः परमार्थपराङ्मुखा वि. नीतमवि मां नेदंते, तर्हि मम पालनं दूरेऽस्तु, यतः कंचिबिष्यं करोमि, यो मम परिचारको न. वति. एवं ध्यायन विधिवशात्स स्वस्थो जातः, तस्य कपिलनामा कश्चित्कुलपुत्रको मिलितः, तं च धर्मार्थिनं ज्ञात्वा मरीचिराहतं धर्ममकथयत्. तेनोक्तं त्वमेवंविधं किं धर्म न करोषि ? मरीचिनोक्तमहं धर्म कर्तुं न समर्थः, कपिलेनोक्तं वन्मार्गे किं धर्मो न विद्यते ? तं जिनधर्मालसं झात्वा स्व. शिष्यमिबन्निति जगौ, जिनमार्गे यथा धर्मोस्ति तथा मम मार्गेऽपि धर्मो विद्यते. श्याकर्ण्य समरीचिशिष्यो जातः. अनेन दुर्गाषितेन मरीचिः सागरकोटाकोटिमितं संसारमार्जयत. तविष्यः कपिलो मिथ्याध. मोपदेशकोऽनवत. एवं मरीचिः संसारं समुपायं विहितानशनस्तदनालोच्य मृतस्तुर्यनवे ब्रह्मलो. | के दशसागरायुः सुरोऽनवत्. कपिलोऽपि सूर्यादिशिष्यान् स्वकीयमाचारमुपदिश्य मृत्वा ब्रह्मलोके For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 259