Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir धर्मः | दाह-सप्तदशनवः-राजगृहनगरे विश्वनंदी राजा, तस्य लघुजाता विशाख ऋतियुवराजोऽस्ति, त. .. योईयोई पल्यौ प्रियंगुसुंदरीधारिणीनाम्न्यौ, तयोर्दयो? पुत्रौ, तत्र राजपुत्रो विशाखनंदी १ युव. मंजूषा राजपुत्रश्च मरीचिजीवो विश्वनतिरिति जातः श्तश्चैकस्मिन दिने नद्यौवनो विश्वतिः सांतःपुरः पुष्पकरंडकाख्ये वने रेमे नंदनवने सुरकु मार श्व, तदानीं विशाखानंदी राट पुत्रः क्रीडेच्नुरिपालनिवास्तित्वात्प्रवेशमलनमानो हारपाल . व तत्रैवास्थात्, एतत्स्वरूपं पुष्पदासीतो मत्वा राझ्या स्वपुत्रपरानवो राजाग्रे निवेदितः. स्त्रीहितका मनया राजा कपटेन प्रयाण नामवादयत्. ऋजुर्विश्ववृतिवनात्समागत्य राजानं व्यजिझपत हे ता. त!वं गृहे तिष्ट स्वस्थचित्तः? संग्रामार्थमहमेव यास्यामीति, पश्चाविश्ववृतिः सर्वमसत्यं झात्वा पु. नस्तत्रैव पुष्पकरंडकास्ये वने गतः, तदानीं हारपालेनोक्तं मध्ये विशाखनंदी राजपुत्रोऽस्ति, तत् श्रुत्वा विश्ववृतेः कोपो जातः, अहोऽहं राझा मायया वनाद्वहिष्कृतः, हाःस्थ पुरत इत्युक्त्वा मु. ष्ट्या कपिलवृदं ताडयित्वा सर्वाणि फलान्यपातयत्, यतः-पातयामि शिरांस्येवं । सर्वेषां नवता. | मपि ।। ज्यायसि ज्यायसी ताते । न चेद्भक्तिनवेन्मम ॥ १॥ जो गैरीदृग्वंचनाद्यैर्ममालमिति स For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 259