Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 15
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्मः। योजना नच्चैः कलकलं चक्रुः, तं श्रुत्वा स केसरी जूंनादिविदीर्णवको गुहातो विनिर्गत्य सन्मुख मागात् , तमापतंतमरथिनं च दृष्ट्वा त्रिपृष्टो रथमत्यजत्, तं निरस्त्रं दृष्ट्वा त्रिपृष्टः शस्त्राण्यप्यत्यजत्, तत्प्रेय जातजातिस्मृतिः केसर्यचिंतयत, अहो महदाश्चर्य यदेकोऽयं मद्गहाहारे समागात, हितीयं १४ स्थाइत्तर्ण, तृतीयं च शस्त्रमोचनं, अहोऽस्य मदांधत्वं ! तर्हि हनम्येनमेवं चिंतयित्वा व्यात्ताननः सिं. हस्पृिष्टोपरि धावितः, त्रिपृष्टोऽपि तमापतंतं दृष्ट्वा क्रोधाकुलः करायां तस्योष्टौ : गृह्य तं जीर्णवस्त्र वत्पाटयामास, तदानी देवतास्तस्योपरि पुष्पाभरणवस्त्राणि ववृषुः, लोकाश्च विस्मयं प्राप्ताः साधु साविति तं तुष्टुवुः, अहोऽहं कुमारेणानेन कथं मारित इत्यमर्षेण विधा नृतमपि स्फुरतं तं दृष्ट्वा सारथिना गौतमजीवेन स श्याश्वासितः, नो सिंह! खं खेदं मोहह ! पशुसिंहस्त्वमेष तु नृसिंहः, अत एवापमानं मुधा धत्से. तत् श्रुत्वा तुष्टमनाः स मृत्वा चतुर्था नरकावन्यां नारको जानः. त. चर्म गृहीत्वा कुमारी चलितौ स्वपुरंपति, ग्राम्यानित्यूचतुश्च, यथा-शालीन खाद यथेष्टं त्वं । वि. श्वस्तस्तिष्ट संप्रति ॥ यसौ हृदयशव्यं ते । केसरी यन्निपातितः ॥ १॥ इति चाश्वग्रीवाय कयनी | यमित्युक्त्वा तौ पोतनपुरे गतो. अश्वग्रीवो जनमुखात्तद् छात्वा नीतस्तो कुमारी दृतेनाजुहवत् , For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 259