Book Title: Dharmratna Manjusha Part 01 Author(s): Devvijay Gani Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra मंजूना 9 www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir यामास, इत्याचारः स मरीचिः स्वामिना समं विजहार. ratna दिने श्रीदेवो विनीतायां पुरि समवासार्षीत्, तव वंदनार्थमागतो नरतः परं नमस्कृत्य पृछतिस्म, हे स्वामिन्नस्मिन् नरतेऽर्हच विविष्णुप्रति विष्णुबलाः कति भविष्यतीति स्वामिना यथास्थिते प्रोक्ते पुनर्नरतोऽब्रवीत्, हे तातास्यां पर्षदि त्वमिव कश्चित्तीर्थक्रुद्धावी वर्तते ? स्वाम्याख्यत्रो जस्त ! यं तव पुत्रो मरीचिनामा पारित्राज्यप्रवर्तकश्वरमतीर्थकरो वीरनामा भावी, प्रथः शार्ङ्गभृत त्रिपृष्टनामा पोतनपुरे जावी, तथा महाविदेहेषु मूकापुर्वी प्रियमित्रनामा चक्रभृद्वावी. तत् श्रुत्वा जस्तो मरीचिसमीपे गत्वा प्रदक्षिणीकृत्य वंदित्वैवमवोचत्, जो मरीचे! तव पारित्राज्यं नाहं वंदे, किंतु त्वमिद जारते श्रीवीरोऽईन् जावीति वंद्यसे, तमित्युक्त्वा वंदित्वा स्वामिनं च प्रणम्य मुदितमना जस्तो विनीतां पुरीं प्रविवेश पथ तदाकर्ण्य मरीचिर्जुजास्फोटं कृत्वा नृत्यन्नेव वाचमुवाच यदादिमो विष्णुर्मूकायां नगर्यो चक्रवर्ती चरमोऽश्वादं जविष्यामीत्यपरेण मे पर्याप्तं, 5ति कथयित्वा जातिमदमकरोद्यथा - याद्योऽहं वासुदेवानां । पिता मे चक्रवर्तीनां ॥ पितामहस्तीकृता - महो मे कुलमुत्तमं ॥ १ ॥ एवं जातिमदं कुर्वन् । जामास्फोय्यन मुहुः ॥ नीच गोत्रा - For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 259