Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ STORICA9055 तस्याऽभितः समभवन् भुवनप्रशस्याः शिष्याः श्रुताक्षकमलोद्धरणप्रवीणाः । चत्वार ऊर्जितरुचो विदुषां निषेव्या देव्याः करा इव पुराणकविप्रसूतेः ॥७॥ श्रीवीरभद्र इति सूरिरमीषु मुख्यः श्रीदेवसूरिरिति भूरिगुणो द्वितीयः। श्रीदेवभद्र इति सूरिवरस्तृतीयः श्रीशान्तिसूरिरिति च प्रथितश्चतुर्थः॥८॥ श्रीमण्डलीति नगरी नगरीतिलुप्तप्रासादसंहतिरितोऽस्त्यमरावतीव । देवेन्द्रसूरिसुगुरुर्विततान तस्यां तद्वासिनां च हृदि मूर्ध्नि च वासलक्ष्मीम् ॥९॥ प्रातिष्ठिपन्निजपदे स विनिद्रभद्रे भद्रेश्वरं प्रभुमनश्वरकीर्तिपूरम् । आख्यामनङ्ग इति संगतवान् यदीयध्यानानले मदनवन्मदनो विलीय ॥१०॥ तत्पट्टमौलिमणितामभजद्भवार्तिभीतात्मनामभयदोऽभयदेवसूरिः। पापातपापगममन्वहमातपत्रीभूयाङ्गिनां शिरसि यस्य करश्चकार ॥ ११ ॥ तत्पट्टपर्वतमलङ्कुरुते स्म कर्मव्यालावलीहरिनिभो हरिभद्रसूरिः । भूम्यां यदीयचरणोपनतैरशोभि मुक्ताफलोज्वलतमैर्जगती यशोभिः॥१२॥ Jain Education in For Private & Personel Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 584