Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Intern
अथैते सूरिवराः कदाचित् -
“चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की | केसव चक्की केसव दुचक्कि केसी अ चक्की ये ॥"
इतीमां याकिनीसाव्या पठ्यमानामावश्यकनिर्युक्तिगाथामाकर्ण्यपि तदर्थमनधिगच्छन्तः “सत्यप्रतिज्ञा भवन्ति सतां व्यवहारा: " इत्यभियुक्तोक्ति सुदृढमवलम्बमानाः “स्वीकरोतु भगवती स्वशिष्यभावेन माम्" इति तस्यै गणिन्यै समयाचत, इत्यादि निगदितप्रायमेव, कथाविस्तरस्त्वन्यत्र विलोकनीयः । इह तु समालोचनमात्रमभिलषितम् । सा च एवं निगदतस्तान् जिनभटनामभृतां स्वगुरूणां पार्श्व प्रास्थापयत् । ते च तानदीक्षयन्निति । इदं च —
“दिवसगणमनर्थकं स पूर्वं स्व (स्वक) मभिमानकदर्थ्य मानमूर्त्तिः । अमनुत स ततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ अथ जिनटसूरिरत्र कोपाद्भुतमिह शिष्यजने निजे निशम्य । उपशमनविधौ प्रवृत्तिमाधादिह हरिभद्रमुनीश्वरस्य तस्य ॥”
इत्यादिना प्रभावकचरित्रस्य पद्यकदम्बकेन,
१ “चक्रिद्विकं हरिपञ्चकं पञ्चकं चक्रिणां केशवश्चकी । केशवश्चकी केशवो द्वौ चक्रिणौ केशवश्च चक्री च ॥”
For Private & Personal Use Only
inelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 584