Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ ग्रन्थकार ॥ ६ ॥ Jain Education Inte “हयकुसमयभडजिणभडसीसो सेसु व धरियतित्थधरो । जुगपवर जिणदत्तपहुत्तमुत्ततत्तत्थरयण सिरो ॥ इत्येतया गणधर सार्धशतकगाथया, “आचार्यजिनभटस्य हि सुसाधुजनसेवितस्य शिष्येण । जिनवचनभावितमतेर्वृत्तवतस्तत्प्रसादेन ॥ किञ्चित्प्रक्षेपसंस्कारद्वारेणैवं कृता स्फुटा । आचार्यहरिभद्रेण टीका प्रज्ञापनाश्रया ॥" इत्यादिहरिभद्रसूरिवचनेन चेहामीषां जिनभटदीक्षितत्वमुल्लिखितम् । वस्तुतस्तु जिनभटसूरीणां हरिभद्रगुरुत्वेऽपि न तद्दीक्षादायकत्वम् । “समाप्ता चेयं शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्यजिनभट निगदानुसारिणो विद्याधर कुलतिलकाचार्यजिनदृत्तशिष्यस्य धर्मतो याकिनीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य ।" इत्यनेन "अल्पमति" विशेषणान्यथानुपपत्त्या स्वस्य हरिभद्रकर्तृकतां ख्यापयता आवश्यकटीकान्तस्थेनोल्लेखेनैतेषां जिनदत्तशिष्यत्वाभिधानात् । “जिनभटनिगदानुसारिणः" इत्यनेन जिनभटसूरीणामप्याज्ञाकर्तृत्व निवेदनाच्च "आचार्यजिनभटस्य हि” इत्यादिनोदितं जिनभटशिष्यत्वमपि न व्याहन्यते, आज्ञाकारिष्वपि गुरुत्वव्यवहारस्य दृष्टत्वात् । ततश्च "आ १ “हतकुसमयभटजिनभटशिष्यः शेष इव धृततीर्थधरः । युगप्रवरजिनदत्तप्रभूक्तसूत्रतत्त्वार्थरत्नशिराः ॥” २ प्रज्ञापनाप्रदेशव्याख्याप्रान्ते | ( किल्हार्नकृतकार्यविवरण [रिपोर्ट ] पुस्तक पृ. ३१) । ३ पूज्यपाद पं. श्रीसिद्धिविजयगणीनामावश्यक पुस्तके – “संवत् १५४९ वर्षे श्रीमण्ड पमहादुर्गे वा० सोमध्वजगणिभिः आवश्यक बृहट्टीका लेखयांचक्रे" इत्युलेखान्विते पाठोऽयम् । For Private & Personal Use Only परिचयः ॥ ६ ॥ elibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 584