Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परिचयः
REA
ग्रन्थकार
| श्लोकः सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसीं स्वसमय-परसमयकुशलतामवाप्य महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि
चकार" इत्युपदेशपदान्त्यगाथाव्याख्यायां श्रीमुनिचन्द्रसूरिसूचितचरित्रलेशेन प्रभावकचरित्र-गणधरसर्धाशतकवृत्ति-प्रबन्धकोश-नाना॥ ५ ॥ विधपट्टावल्यादीनां विलोकनेन च इमे आचार्यवर्याः प्रथमावस्थायां-चित्रकूटनगराधिनाथस्य जितशत्रुनाम्नो भूमिपालस्य पुरोहिता द्विज
|कुलतिलकाश्चासन्नित्यत्र न कोपि विप्रतिपादनपरः । | इमे खलु कोविदशेखराः सर्वतत्रस्वतश्रीभूय स्वसममन्यं मनीषिणममन्यमाना:-"येनोक्तं नाऽवबुध्येय तदन्तेवासितामाश्रयेय"इति प्रतिज्ञासूत्रेण निजमात्मानं समयीयमन् । वर्ण्यतां नाम कोविदकुलेनेयं ज्ञानाजीर्णत्वप्रभवो व्याधिरिति । निधीयतां वैषां शिरसि दृढामिमानाख्यदोषाधिरोपः । तदपि किमिदं ज्ञानाजीर्णत्वम् ? किमुतेयमवलेपकारिता ?, । भणन्तु किल भवन्तः समेपि समकालमेव आमिति, न भवन्मतमेतदनुकूलयितुमुत्सहतेऽस्मदीयं चेतः । कथं नूत्सहेत ! हन्त ! न सूक्ष्मेक्षिकया समालोच्यते स्थलमिदं भवद्भिः, किञ्चिदग्रतोऽवसर्पणीयम् । पर्यालोचनीयैतेषां जयपराजयस्थितिः, किमेतैर्भगवत्या याकिन्या समं कापि संसदि शास्त्रार्थः पर्यचालि ? यदि वा तया परावर्त्तमाना "चक्किदुगं हरिपणगं" इतीयं गाथा अर्थतो नावबुद्धा तैरित्यत्राप्यासीत् कोऽपि साक्षी; ? यतः "प्रतिज्ञापतितः खल्वेषः" इति भीतिमाशङ्कमानाः स्वप्रतिज्ञातार्थपालनाय तद्विनेयीभावमुपादातुमात्मानमुपस्थापयेयुस्तत्संनिधानम् ? । दुर्घटं चैतदवलेपलिप्तमनसा
सुमनसामपि यन्मनःसाक्षिकमपि प्रतिज्ञाभङ्गमचिकीर्षन्तः स्वयमेव ते स्वपराजयमङ्गीकुर्युः । तदेतेन चित्रतागर्भेण व्यतिकरेणेत्थंकारमेव टूि कथं न निर्धार्येत ?, यदुत, नाऽऽसीत् पूर्वनिगदिता प्रतिज्ञा गर्वनिबन्धना; अपितु सत्यतत्त्वजिज्ञासाहेतुरिति । भवतु वा कथमपि |
तथापि सा हरिभद्रसूरीणां तु तत्त्वफलेनैव फलितवतीत्यत्र तु न केनापि विप्रतिपत्तव्यं भवतीति ।
C
॥५
॥
ROCORRIGARLS
Jain Educaton Intl
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 584